Sanskrit tools

Sanskrit declension


Declension of नरमांस naramāṁsa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरमांसम् naramāṁsam
नरमांसे naramāṁse
नरमांसानि naramāṁsāni
Vocative नरमांस naramāṁsa
नरमांसे naramāṁse
नरमांसानि naramāṁsāni
Accusative नरमांसम् naramāṁsam
नरमांसे naramāṁse
नरमांसानि naramāṁsāni
Instrumental नरमांसेन naramāṁsena
नरमांसाभ्याम् naramāṁsābhyām
नरमांसैः naramāṁsaiḥ
Dative नरमांसाय naramāṁsāya
नरमांसाभ्याम् naramāṁsābhyām
नरमांसेभ्यः naramāṁsebhyaḥ
Ablative नरमांसात् naramāṁsāt
नरमांसाभ्याम् naramāṁsābhyām
नरमांसेभ्यः naramāṁsebhyaḥ
Genitive नरमांसस्य naramāṁsasya
नरमांसयोः naramāṁsayoḥ
नरमांसानाम् naramāṁsānām
Locative नरमांसे naramāṁse
नरमांसयोः naramāṁsayoḥ
नरमांसेषु naramāṁseṣu