| Singular | Dual | Plural |
Nominative |
नरमांसम्
naramāṁsam
|
नरमांसे
naramāṁse
|
नरमांसानि
naramāṁsāni
|
Vocative |
नरमांस
naramāṁsa
|
नरमांसे
naramāṁse
|
नरमांसानि
naramāṁsāni
|
Accusative |
नरमांसम्
naramāṁsam
|
नरमांसे
naramāṁse
|
नरमांसानि
naramāṁsāni
|
Instrumental |
नरमांसेन
naramāṁsena
|
नरमांसाभ्याम्
naramāṁsābhyām
|
नरमांसैः
naramāṁsaiḥ
|
Dative |
नरमांसाय
naramāṁsāya
|
नरमांसाभ्याम्
naramāṁsābhyām
|
नरमांसेभ्यः
naramāṁsebhyaḥ
|
Ablative |
नरमांसात्
naramāṁsāt
|
नरमांसाभ्याम्
naramāṁsābhyām
|
नरमांसेभ्यः
naramāṁsebhyaḥ
|
Genitive |
नरमांसस्य
naramāṁsasya
|
नरमांसयोः
naramāṁsayoḥ
|
नरमांसानाम्
naramāṁsānām
|
Locative |
नरमांसे
naramāṁse
|
नरमांसयोः
naramāṁsayoḥ
|
नरमांसेषु
naramāṁseṣu
|