| Singular | Dual | Plural |
Nominativo |
नरमांसम्
naramāṁsam
|
नरमांसे
naramāṁse
|
नरमांसानि
naramāṁsāni
|
Vocativo |
नरमांस
naramāṁsa
|
नरमांसे
naramāṁse
|
नरमांसानि
naramāṁsāni
|
Acusativo |
नरमांसम्
naramāṁsam
|
नरमांसे
naramāṁse
|
नरमांसानि
naramāṁsāni
|
Instrumental |
नरमांसेन
naramāṁsena
|
नरमांसाभ्याम्
naramāṁsābhyām
|
नरमांसैः
naramāṁsaiḥ
|
Dativo |
नरमांसाय
naramāṁsāya
|
नरमांसाभ्याम्
naramāṁsābhyām
|
नरमांसेभ्यः
naramāṁsebhyaḥ
|
Ablativo |
नरमांसात्
naramāṁsāt
|
नरमांसाभ्याम्
naramāṁsābhyām
|
नरमांसेभ्यः
naramāṁsebhyaḥ
|
Genitivo |
नरमांसस्य
naramāṁsasya
|
नरमांसयोः
naramāṁsayoḥ
|
नरमांसानाम्
naramāṁsānām
|
Locativo |
नरमांसे
naramāṁse
|
नरमांसयोः
naramāṁsayoḥ
|
नरमांसेषु
naramāṁseṣu
|