Sanskrit tools

Sanskrit declension


Declension of नररूप nararūpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नररूपः nararūpaḥ
नररूपौ nararūpau
नररूपाः nararūpāḥ
Vocative नररूप nararūpa
नररूपौ nararūpau
नररूपाः nararūpāḥ
Accusative नररूपम् nararūpam
नररूपौ nararūpau
नररूपान् nararūpān
Instrumental नररूपेण nararūpeṇa
नररूपाभ्याम् nararūpābhyām
नररूपैः nararūpaiḥ
Dative नररूपाय nararūpāya
नररूपाभ्याम् nararūpābhyām
नररूपेभ्यः nararūpebhyaḥ
Ablative नररूपात् nararūpāt
नररूपाभ्याम् nararūpābhyām
नररूपेभ्यः nararūpebhyaḥ
Genitive नररूपस्य nararūpasya
नररूपयोः nararūpayoḥ
नररूपाणाम् nararūpāṇām
Locative नररूपे nararūpe
नररूपयोः nararūpayoḥ
नररूपेषु nararūpeṣu