Singular | Dual | Plural | |
Nominativo |
नररूपः
nararūpaḥ |
नररूपौ
nararūpau |
नररूपाः
nararūpāḥ |
Vocativo |
नररूप
nararūpa |
नररूपौ
nararūpau |
नररूपाः
nararūpāḥ |
Acusativo |
नररूपम्
nararūpam |
नररूपौ
nararūpau |
नररूपान्
nararūpān |
Instrumental |
नररूपेण
nararūpeṇa |
नररूपाभ्याम्
nararūpābhyām |
नररूपैः
nararūpaiḥ |
Dativo |
नररूपाय
nararūpāya |
नररूपाभ्याम्
nararūpābhyām |
नररूपेभ्यः
nararūpebhyaḥ |
Ablativo |
नररूपात्
nararūpāt |
नररूपाभ्याम्
nararūpābhyām |
नररूपेभ्यः
nararūpebhyaḥ |
Genitivo |
नररूपस्य
nararūpasya |
नररूपयोः
nararūpayoḥ |
नररूपाणाम्
nararūpāṇām |
Locativo |
नररूपे
nararūpe |
नररूपयोः
nararūpayoḥ |
नररूपेषु
nararūpeṣu |