Singular | Dual | Plural | |
Nominative |
नरवरः
naravaraḥ |
नरवरौ
naravarau |
नरवराः
naravarāḥ |
Vocative |
नरवर
naravara |
नरवरौ
naravarau |
नरवराः
naravarāḥ |
Accusative |
नरवरम्
naravaram |
नरवरौ
naravarau |
नरवरान्
naravarān |
Instrumental |
नरवरेण
naravareṇa |
नरवराभ्याम्
naravarābhyām |
नरवरैः
naravaraiḥ |
Dative |
नरवराय
naravarāya |
नरवराभ्याम्
naravarābhyām |
नरवरेभ्यः
naravarebhyaḥ |
Ablative |
नरवरात्
naravarāt |
नरवराभ्याम्
naravarābhyām |
नरवरेभ्यः
naravarebhyaḥ |
Genitive |
नरवरस्य
naravarasya |
नरवरयोः
naravarayoḥ |
नरवराणाम्
naravarāṇām |
Locative |
नरवरे
naravare |
नरवरयोः
naravarayoḥ |
नरवरेषु
naravareṣu |