Singular | Dual | Plural | |
Nominativo |
नरवरः
naravaraḥ |
नरवरौ
naravarau |
नरवराः
naravarāḥ |
Vocativo |
नरवर
naravara |
नरवरौ
naravarau |
नरवराः
naravarāḥ |
Acusativo |
नरवरम्
naravaram |
नरवरौ
naravarau |
नरवरान्
naravarān |
Instrumental |
नरवरेण
naravareṇa |
नरवराभ्याम्
naravarābhyām |
नरवरैः
naravaraiḥ |
Dativo |
नरवराय
naravarāya |
नरवराभ्याम्
naravarābhyām |
नरवरेभ्यः
naravarebhyaḥ |
Ablativo |
नरवरात्
naravarāt |
नरवराभ्याम्
naravarābhyām |
नरवरेभ्यः
naravarebhyaḥ |
Genitivo |
नरवरस्य
naravarasya |
नरवरयोः
naravarayoḥ |
नरवराणाम्
naravarāṇām |
Locativo |
नरवरे
naravare |
नरवरयोः
naravarayoḥ |
नरवरेषु
naravareṣu |