| Singular | Dual | Plural |
Nominative |
नरवरवृषभः
naravaravṛṣabhaḥ
|
नरवरवृषभौ
naravaravṛṣabhau
|
नरवरवृषभाः
naravaravṛṣabhāḥ
|
Vocative |
नरवरवृषभ
naravaravṛṣabha
|
नरवरवृषभौ
naravaravṛṣabhau
|
नरवरवृषभाः
naravaravṛṣabhāḥ
|
Accusative |
नरवरवृषभम्
naravaravṛṣabham
|
नरवरवृषभौ
naravaravṛṣabhau
|
नरवरवृषभान्
naravaravṛṣabhān
|
Instrumental |
नरवरवृषभेण
naravaravṛṣabheṇa
|
नरवरवृषभाभ्याम्
naravaravṛṣabhābhyām
|
नरवरवृषभैः
naravaravṛṣabhaiḥ
|
Dative |
नरवरवृषभाय
naravaravṛṣabhāya
|
नरवरवृषभाभ्याम्
naravaravṛṣabhābhyām
|
नरवरवृषभेभ्यः
naravaravṛṣabhebhyaḥ
|
Ablative |
नरवरवृषभात्
naravaravṛṣabhāt
|
नरवरवृषभाभ्याम्
naravaravṛṣabhābhyām
|
नरवरवृषभेभ्यः
naravaravṛṣabhebhyaḥ
|
Genitive |
नरवरवृषभस्य
naravaravṛṣabhasya
|
नरवरवृषभयोः
naravaravṛṣabhayoḥ
|
नरवरवृषभाणाम्
naravaravṛṣabhāṇām
|
Locative |
नरवरवृषभे
naravaravṛṣabhe
|
नरवरवृषभयोः
naravaravṛṣabhayoḥ
|
नरवरवृषभेषु
naravaravṛṣabheṣu
|