| Singular | Dual | Plural |
Nominativo |
नरवरवृषभः
naravaravṛṣabhaḥ
|
नरवरवृषभौ
naravaravṛṣabhau
|
नरवरवृषभाः
naravaravṛṣabhāḥ
|
Vocativo |
नरवरवृषभ
naravaravṛṣabha
|
नरवरवृषभौ
naravaravṛṣabhau
|
नरवरवृषभाः
naravaravṛṣabhāḥ
|
Acusativo |
नरवरवृषभम्
naravaravṛṣabham
|
नरवरवृषभौ
naravaravṛṣabhau
|
नरवरवृषभान्
naravaravṛṣabhān
|
Instrumental |
नरवरवृषभेण
naravaravṛṣabheṇa
|
नरवरवृषभाभ्याम्
naravaravṛṣabhābhyām
|
नरवरवृषभैः
naravaravṛṣabhaiḥ
|
Dativo |
नरवरवृषभाय
naravaravṛṣabhāya
|
नरवरवृषभाभ्याम्
naravaravṛṣabhābhyām
|
नरवरवृषभेभ्यः
naravaravṛṣabhebhyaḥ
|
Ablativo |
नरवरवृषभात्
naravaravṛṣabhāt
|
नरवरवृषभाभ्याम्
naravaravṛṣabhābhyām
|
नरवरवृषभेभ्यः
naravaravṛṣabhebhyaḥ
|
Genitivo |
नरवरवृषभस्य
naravaravṛṣabhasya
|
नरवरवृषभयोः
naravaravṛṣabhayoḥ
|
नरवरवृषभाणाम्
naravaravṛṣabhāṇām
|
Locativo |
नरवरवृषभे
naravaravṛṣabhe
|
नरवरवृषभयोः
naravaravṛṣabhayoḥ
|
नरवरवृषभेषु
naravaravṛṣabheṣu
|