Sanskrit tools

Sanskrit declension


Declension of नरवर्मन् naravarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नरवर्मा naravarmā
नरवर्माणौ naravarmāṇau
नरवर्माणः naravarmāṇaḥ
Vocative नरवर्मन् naravarman
नरवर्माणौ naravarmāṇau
नरवर्माणः naravarmāṇaḥ
Accusative नरवर्माणम् naravarmāṇam
नरवर्माणौ naravarmāṇau
नरवर्मणः naravarmaṇaḥ
Instrumental नरवर्मणा naravarmaṇā
नरवर्मभ्याम् naravarmabhyām
नरवर्मभिः naravarmabhiḥ
Dative नरवर्मणे naravarmaṇe
नरवर्मभ्याम् naravarmabhyām
नरवर्मभ्यः naravarmabhyaḥ
Ablative नरवर्मणः naravarmaṇaḥ
नरवर्मभ्याम् naravarmabhyām
नरवर्मभ्यः naravarmabhyaḥ
Genitive नरवर्मणः naravarmaṇaḥ
नरवर्मणोः naravarmaṇoḥ
नरवर्मणाम् naravarmaṇām
Locative नरवर्मणि naravarmaṇi
नरवर्मणोः naravarmaṇoḥ
नरवर्मसु naravarmasu