| Singular | Dual | Plural |
Nominativo |
नरवर्मा
naravarmā
|
नरवर्माणौ
naravarmāṇau
|
नरवर्माणः
naravarmāṇaḥ
|
Vocativo |
नरवर्मन्
naravarman
|
नरवर्माणौ
naravarmāṇau
|
नरवर्माणः
naravarmāṇaḥ
|
Acusativo |
नरवर्माणम्
naravarmāṇam
|
नरवर्माणौ
naravarmāṇau
|
नरवर्मणः
naravarmaṇaḥ
|
Instrumental |
नरवर्मणा
naravarmaṇā
|
नरवर्मभ्याम्
naravarmabhyām
|
नरवर्मभिः
naravarmabhiḥ
|
Dativo |
नरवर्मणे
naravarmaṇe
|
नरवर्मभ्याम्
naravarmabhyām
|
नरवर्मभ्यः
naravarmabhyaḥ
|
Ablativo |
नरवर्मणः
naravarmaṇaḥ
|
नरवर्मभ्याम्
naravarmabhyām
|
नरवर्मभ्यः
naravarmabhyaḥ
|
Genitivo |
नरवर्मणः
naravarmaṇaḥ
|
नरवर्मणोः
naravarmaṇoḥ
|
नरवर्मणाम्
naravarmaṇām
|
Locativo |
नरवर्मणि
naravarmaṇi
|
नरवर्मणोः
naravarmaṇoḥ
|
नरवर्मसु
naravarmasu
|