Sanskrit tools

Sanskrit declension


Declension of नरवर्मनृपतिकथा naravarmanṛpatikathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरवर्मनृपतिकथा naravarmanṛpatikathā
नरवर्मनृपतिकथे naravarmanṛpatikathe
नरवर्मनृपतिकथाः naravarmanṛpatikathāḥ
Vocative नरवर्मनृपतिकथे naravarmanṛpatikathe
नरवर्मनृपतिकथे naravarmanṛpatikathe
नरवर्मनृपतिकथाः naravarmanṛpatikathāḥ
Accusative नरवर्मनृपतिकथाम् naravarmanṛpatikathām
नरवर्मनृपतिकथे naravarmanṛpatikathe
नरवर्मनृपतिकथाः naravarmanṛpatikathāḥ
Instrumental नरवर्मनृपतिकथया naravarmanṛpatikathayā
नरवर्मनृपतिकथाभ्याम् naravarmanṛpatikathābhyām
नरवर्मनृपतिकथाभिः naravarmanṛpatikathābhiḥ
Dative नरवर्मनृपतिकथायै naravarmanṛpatikathāyai
नरवर्मनृपतिकथाभ्याम् naravarmanṛpatikathābhyām
नरवर्मनृपतिकथाभ्यः naravarmanṛpatikathābhyaḥ
Ablative नरवर्मनृपतिकथायाः naravarmanṛpatikathāyāḥ
नरवर्मनृपतिकथाभ्याम् naravarmanṛpatikathābhyām
नरवर्मनृपतिकथाभ्यः naravarmanṛpatikathābhyaḥ
Genitive नरवर्मनृपतिकथायाः naravarmanṛpatikathāyāḥ
नरवर्मनृपतिकथयोः naravarmanṛpatikathayoḥ
नरवर्मनृपतिकथानाम् naravarmanṛpatikathānām
Locative नरवर्मनृपतिकथायाम् naravarmanṛpatikathāyām
नरवर्मनृपतिकथयोः naravarmanṛpatikathayoḥ
नरवर्मनृपतिकथासु naravarmanṛpatikathāsu