| Singular | Dual | Plural |
Nominative |
नरवर्मनृपतिकथा
naravarmanṛpatikathā
|
नरवर्मनृपतिकथे
naravarmanṛpatikathe
|
नरवर्मनृपतिकथाः
naravarmanṛpatikathāḥ
|
Vocative |
नरवर्मनृपतिकथे
naravarmanṛpatikathe
|
नरवर्मनृपतिकथे
naravarmanṛpatikathe
|
नरवर्मनृपतिकथाः
naravarmanṛpatikathāḥ
|
Accusative |
नरवर्मनृपतिकथाम्
naravarmanṛpatikathām
|
नरवर्मनृपतिकथे
naravarmanṛpatikathe
|
नरवर्मनृपतिकथाः
naravarmanṛpatikathāḥ
|
Instrumental |
नरवर्मनृपतिकथया
naravarmanṛpatikathayā
|
नरवर्मनृपतिकथाभ्याम्
naravarmanṛpatikathābhyām
|
नरवर्मनृपतिकथाभिः
naravarmanṛpatikathābhiḥ
|
Dative |
नरवर्मनृपतिकथायै
naravarmanṛpatikathāyai
|
नरवर्मनृपतिकथाभ्याम्
naravarmanṛpatikathābhyām
|
नरवर्मनृपतिकथाभ्यः
naravarmanṛpatikathābhyaḥ
|
Ablative |
नरवर्मनृपतिकथायाः
naravarmanṛpatikathāyāḥ
|
नरवर्मनृपतिकथाभ्याम्
naravarmanṛpatikathābhyām
|
नरवर्मनृपतिकथाभ्यः
naravarmanṛpatikathābhyaḥ
|
Genitive |
नरवर्मनृपतिकथायाः
naravarmanṛpatikathāyāḥ
|
नरवर्मनृपतिकथयोः
naravarmanṛpatikathayoḥ
|
नरवर्मनृपतिकथानाम्
naravarmanṛpatikathānām
|
Locative |
नरवर्मनृपतिकथायाम्
naravarmanṛpatikathāyām
|
नरवर्मनृपतिकथयोः
naravarmanṛpatikathayoḥ
|
नरवर्मनृपतिकथासु
naravarmanṛpatikathāsu
|