Herramientas de sánscrito

Declinación del sánscrito


Declinación de नरवर्मनृपतिकथा naravarmanṛpatikathā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरवर्मनृपतिकथा naravarmanṛpatikathā
नरवर्मनृपतिकथे naravarmanṛpatikathe
नरवर्मनृपतिकथाः naravarmanṛpatikathāḥ
Vocativo नरवर्मनृपतिकथे naravarmanṛpatikathe
नरवर्मनृपतिकथे naravarmanṛpatikathe
नरवर्मनृपतिकथाः naravarmanṛpatikathāḥ
Acusativo नरवर्मनृपतिकथाम् naravarmanṛpatikathām
नरवर्मनृपतिकथे naravarmanṛpatikathe
नरवर्मनृपतिकथाः naravarmanṛpatikathāḥ
Instrumental नरवर्मनृपतिकथया naravarmanṛpatikathayā
नरवर्मनृपतिकथाभ्याम् naravarmanṛpatikathābhyām
नरवर्मनृपतिकथाभिः naravarmanṛpatikathābhiḥ
Dativo नरवर्मनृपतिकथायै naravarmanṛpatikathāyai
नरवर्मनृपतिकथाभ्याम् naravarmanṛpatikathābhyām
नरवर्मनृपतिकथाभ्यः naravarmanṛpatikathābhyaḥ
Ablativo नरवर्मनृपतिकथायाः naravarmanṛpatikathāyāḥ
नरवर्मनृपतिकथाभ्याम् naravarmanṛpatikathābhyām
नरवर्मनृपतिकथाभ्यः naravarmanṛpatikathābhyaḥ
Genitivo नरवर्मनृपतिकथायाः naravarmanṛpatikathāyāḥ
नरवर्मनृपतिकथयोः naravarmanṛpatikathayoḥ
नरवर्मनृपतिकथानाम् naravarmanṛpatikathānām
Locativo नरवर्मनृपतिकथायाम् naravarmanṛpatikathāyām
नरवर्मनृपतिकथयोः naravarmanṛpatikathayoḥ
नरवर्मनृपतिकथासु naravarmanṛpatikathāsu