| Singular | Dual | Plural |
Nominativo |
नरवर्मनृपतिकथा
naravarmanṛpatikathā
|
नरवर्मनृपतिकथे
naravarmanṛpatikathe
|
नरवर्मनृपतिकथाः
naravarmanṛpatikathāḥ
|
Vocativo |
नरवर्मनृपतिकथे
naravarmanṛpatikathe
|
नरवर्मनृपतिकथे
naravarmanṛpatikathe
|
नरवर्मनृपतिकथाः
naravarmanṛpatikathāḥ
|
Acusativo |
नरवर्मनृपतिकथाम्
naravarmanṛpatikathām
|
नरवर्मनृपतिकथे
naravarmanṛpatikathe
|
नरवर्मनृपतिकथाः
naravarmanṛpatikathāḥ
|
Instrumental |
नरवर्मनृपतिकथया
naravarmanṛpatikathayā
|
नरवर्मनृपतिकथाभ्याम्
naravarmanṛpatikathābhyām
|
नरवर्मनृपतिकथाभिः
naravarmanṛpatikathābhiḥ
|
Dativo |
नरवर्मनृपतिकथायै
naravarmanṛpatikathāyai
|
नरवर्मनृपतिकथाभ्याम्
naravarmanṛpatikathābhyām
|
नरवर्मनृपतिकथाभ्यः
naravarmanṛpatikathābhyaḥ
|
Ablativo |
नरवर्मनृपतिकथायाः
naravarmanṛpatikathāyāḥ
|
नरवर्मनृपतिकथाभ्याम्
naravarmanṛpatikathābhyām
|
नरवर्मनृपतिकथाभ्यः
naravarmanṛpatikathābhyaḥ
|
Genitivo |
नरवर्मनृपतिकथायाः
naravarmanṛpatikathāyāḥ
|
नरवर्मनृपतिकथयोः
naravarmanṛpatikathayoḥ
|
नरवर्मनृपतिकथानाम्
naravarmanṛpatikathānām
|
Locativo |
नरवर्मनृपतिकथायाम्
naravarmanṛpatikathāyām
|
नरवर्मनृपतिकथयोः
naravarmanṛpatikathayoḥ
|
नरवर्मनृपतिकथासु
naravarmanṛpatikathāsu
|