Sanskrit tools

Sanskrit declension


Declension of नरवाहन naravāhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरवाहनः naravāhanaḥ
नरवाहनौ naravāhanau
नरवाहनाः naravāhanāḥ
Vocative नरवाहन naravāhana
नरवाहनौ naravāhanau
नरवाहनाः naravāhanāḥ
Accusative नरवाहनम् naravāhanam
नरवाहनौ naravāhanau
नरवाहनान् naravāhanān
Instrumental नरवाहनेन naravāhanena
नरवाहनाभ्याम् naravāhanābhyām
नरवाहनैः naravāhanaiḥ
Dative नरवाहनाय naravāhanāya
नरवाहनाभ्याम् naravāhanābhyām
नरवाहनेभ्यः naravāhanebhyaḥ
Ablative नरवाहनात् naravāhanāt
नरवाहनाभ्याम् naravāhanābhyām
नरवाहनेभ्यः naravāhanebhyaḥ
Genitive नरवाहनस्य naravāhanasya
नरवाहनयोः naravāhanayoḥ
नरवाहनानाम् naravāhanānām
Locative नरवाहने naravāhane
नरवाहनयोः naravāhanayoḥ
नरवाहनेषु naravāhaneṣu