| Singular | Dual | Plural |
Nominative |
नरवाहनः
naravāhanaḥ
|
नरवाहनौ
naravāhanau
|
नरवाहनाः
naravāhanāḥ
|
Vocative |
नरवाहन
naravāhana
|
नरवाहनौ
naravāhanau
|
नरवाहनाः
naravāhanāḥ
|
Accusative |
नरवाहनम्
naravāhanam
|
नरवाहनौ
naravāhanau
|
नरवाहनान्
naravāhanān
|
Instrumental |
नरवाहनेन
naravāhanena
|
नरवाहनाभ्याम्
naravāhanābhyām
|
नरवाहनैः
naravāhanaiḥ
|
Dative |
नरवाहनाय
naravāhanāya
|
नरवाहनाभ्याम्
naravāhanābhyām
|
नरवाहनेभ्यः
naravāhanebhyaḥ
|
Ablative |
नरवाहनात्
naravāhanāt
|
नरवाहनाभ्याम्
naravāhanābhyām
|
नरवाहनेभ्यः
naravāhanebhyaḥ
|
Genitive |
नरवाहनस्य
naravāhanasya
|
नरवाहनयोः
naravāhanayoḥ
|
नरवाहनानाम्
naravāhanānām
|
Locative |
नरवाहने
naravāhane
|
नरवाहनयोः
naravāhanayoḥ
|
नरवाहनेषु
naravāhaneṣu
|