| Singular | Dual | Plural |
Nominativo |
नरवाहनः
naravāhanaḥ
|
नरवाहनौ
naravāhanau
|
नरवाहनाः
naravāhanāḥ
|
Vocativo |
नरवाहन
naravāhana
|
नरवाहनौ
naravāhanau
|
नरवाहनाः
naravāhanāḥ
|
Acusativo |
नरवाहनम्
naravāhanam
|
नरवाहनौ
naravāhanau
|
नरवाहनान्
naravāhanān
|
Instrumental |
नरवाहनेन
naravāhanena
|
नरवाहनाभ्याम्
naravāhanābhyām
|
नरवाहनैः
naravāhanaiḥ
|
Dativo |
नरवाहनाय
naravāhanāya
|
नरवाहनाभ्याम्
naravāhanābhyām
|
नरवाहनेभ्यः
naravāhanebhyaḥ
|
Ablativo |
नरवाहनात्
naravāhanāt
|
नरवाहनाभ्याम्
naravāhanābhyām
|
नरवाहनेभ्यः
naravāhanebhyaḥ
|
Genitivo |
नरवाहनस्य
naravāhanasya
|
नरवाहनयोः
naravāhanayoḥ
|
नरवाहनानाम्
naravāhanānām
|
Locativo |
नरवाहने
naravāhane
|
नरवाहनयोः
naravāhanayoḥ
|
नरवाहनेषु
naravāhaneṣu
|