Sanskrit tools

Sanskrit declension


Declension of नरवाहनजनन naravāhanajanana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरवाहनजननम् naravāhanajananam
नरवाहनजनने naravāhanajanane
नरवाहनजननानि naravāhanajananāni
Vocative नरवाहनजनन naravāhanajanana
नरवाहनजनने naravāhanajanane
नरवाहनजननानि naravāhanajananāni
Accusative नरवाहनजननम् naravāhanajananam
नरवाहनजनने naravāhanajanane
नरवाहनजननानि naravāhanajananāni
Instrumental नरवाहनजननेन naravāhanajananena
नरवाहनजननाभ्याम् naravāhanajananābhyām
नरवाहनजननैः naravāhanajananaiḥ
Dative नरवाहनजननाय naravāhanajananāya
नरवाहनजननाभ्याम् naravāhanajananābhyām
नरवाहनजननेभ्यः naravāhanajananebhyaḥ
Ablative नरवाहनजननात् naravāhanajananāt
नरवाहनजननाभ्याम् naravāhanajananābhyām
नरवाहनजननेभ्यः naravāhanajananebhyaḥ
Genitive नरवाहनजननस्य naravāhanajananasya
नरवाहनजननयोः naravāhanajananayoḥ
नरवाहनजननानाम् naravāhanajananānām
Locative नरवाहनजनने naravāhanajanane
नरवाहनजननयोः naravāhanajananayoḥ
नरवाहनजननेषु naravāhanajananeṣu