| Singular | Dual | Plural |
Nominative |
नरवाहनजननम्
naravāhanajananam
|
नरवाहनजनने
naravāhanajanane
|
नरवाहनजननानि
naravāhanajananāni
|
Vocative |
नरवाहनजनन
naravāhanajanana
|
नरवाहनजनने
naravāhanajanane
|
नरवाहनजननानि
naravāhanajananāni
|
Accusative |
नरवाहनजननम्
naravāhanajananam
|
नरवाहनजनने
naravāhanajanane
|
नरवाहनजननानि
naravāhanajananāni
|
Instrumental |
नरवाहनजननेन
naravāhanajananena
|
नरवाहनजननाभ्याम्
naravāhanajananābhyām
|
नरवाहनजननैः
naravāhanajananaiḥ
|
Dative |
नरवाहनजननाय
naravāhanajananāya
|
नरवाहनजननाभ्याम्
naravāhanajananābhyām
|
नरवाहनजननेभ्यः
naravāhanajananebhyaḥ
|
Ablative |
नरवाहनजननात्
naravāhanajananāt
|
नरवाहनजननाभ्याम्
naravāhanajananābhyām
|
नरवाहनजननेभ्यः
naravāhanajananebhyaḥ
|
Genitive |
नरवाहनजननस्य
naravāhanajananasya
|
नरवाहनजननयोः
naravāhanajananayoḥ
|
नरवाहनजननानाम्
naravāhanajananānām
|
Locative |
नरवाहनजनने
naravāhanajanane
|
नरवाहनजननयोः
naravāhanajananayoḥ
|
नरवाहनजननेषु
naravāhanajananeṣu
|