| Singular | Dual | Plural |
Nominativo |
नरवाहनजननम्
naravāhanajananam
|
नरवाहनजनने
naravāhanajanane
|
नरवाहनजननानि
naravāhanajananāni
|
Vocativo |
नरवाहनजनन
naravāhanajanana
|
नरवाहनजनने
naravāhanajanane
|
नरवाहनजननानि
naravāhanajananāni
|
Acusativo |
नरवाहनजननम्
naravāhanajananam
|
नरवाहनजनने
naravāhanajanane
|
नरवाहनजननानि
naravāhanajananāni
|
Instrumental |
नरवाहनजननेन
naravāhanajananena
|
नरवाहनजननाभ्याम्
naravāhanajananābhyām
|
नरवाहनजननैः
naravāhanajananaiḥ
|
Dativo |
नरवाहनजननाय
naravāhanajananāya
|
नरवाहनजननाभ्याम्
naravāhanajananābhyām
|
नरवाहनजननेभ्यः
naravāhanajananebhyaḥ
|
Ablativo |
नरवाहनजननात्
naravāhanajananāt
|
नरवाहनजननाभ्याम्
naravāhanajananābhyām
|
नरवाहनजननेभ्यः
naravāhanajananebhyaḥ
|
Genitivo |
नरवाहनजननस्य
naravāhanajananasya
|
नरवाहनजननयोः
naravāhanajananayoḥ
|
नरवाहनजननानाम्
naravāhanajananānām
|
Locativo |
नरवाहनजनने
naravāhanajanane
|
नरवाहनजननयोः
naravāhanajananayoḥ
|
नरवाहनजननेषु
naravāhanajananeṣu
|