Sanskrit tools

Sanskrit declension


Declension of नरवाहनदत्तचरितमय naravāhanadattacaritamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरवाहनदत्तचरितमयः naravāhanadattacaritamayaḥ
नरवाहनदत्तचरितमयौ naravāhanadattacaritamayau
नरवाहनदत्तचरितमयाः naravāhanadattacaritamayāḥ
Vocative नरवाहनदत्तचरितमय naravāhanadattacaritamaya
नरवाहनदत्तचरितमयौ naravāhanadattacaritamayau
नरवाहनदत्तचरितमयाः naravāhanadattacaritamayāḥ
Accusative नरवाहनदत्तचरितमयम् naravāhanadattacaritamayam
नरवाहनदत्तचरितमयौ naravāhanadattacaritamayau
नरवाहनदत्तचरितमयान् naravāhanadattacaritamayān
Instrumental नरवाहनदत्तचरितमयेन naravāhanadattacaritamayena
नरवाहनदत्तचरितमयाभ्याम् naravāhanadattacaritamayābhyām
नरवाहनदत्तचरितमयैः naravāhanadattacaritamayaiḥ
Dative नरवाहनदत्तचरितमयाय naravāhanadattacaritamayāya
नरवाहनदत्तचरितमयाभ्याम् naravāhanadattacaritamayābhyām
नरवाहनदत्तचरितमयेभ्यः naravāhanadattacaritamayebhyaḥ
Ablative नरवाहनदत्तचरितमयात् naravāhanadattacaritamayāt
नरवाहनदत्तचरितमयाभ्याम् naravāhanadattacaritamayābhyām
नरवाहनदत्तचरितमयेभ्यः naravāhanadattacaritamayebhyaḥ
Genitive नरवाहनदत्तचरितमयस्य naravāhanadattacaritamayasya
नरवाहनदत्तचरितमययोः naravāhanadattacaritamayayoḥ
नरवाहनदत्तचरितमयानाम् naravāhanadattacaritamayānām
Locative नरवाहनदत्तचरितमये naravāhanadattacaritamaye
नरवाहनदत्तचरितमययोः naravāhanadattacaritamayayoḥ
नरवाहनदत्तचरितमयेषु naravāhanadattacaritamayeṣu