| Singular | Dual | Plural |
Nominativo |
नरवाहनदत्तचरितमयः
naravāhanadattacaritamayaḥ
|
नरवाहनदत्तचरितमयौ
naravāhanadattacaritamayau
|
नरवाहनदत्तचरितमयाः
naravāhanadattacaritamayāḥ
|
Vocativo |
नरवाहनदत्तचरितमय
naravāhanadattacaritamaya
|
नरवाहनदत्तचरितमयौ
naravāhanadattacaritamayau
|
नरवाहनदत्तचरितमयाः
naravāhanadattacaritamayāḥ
|
Acusativo |
नरवाहनदत्तचरितमयम्
naravāhanadattacaritamayam
|
नरवाहनदत्तचरितमयौ
naravāhanadattacaritamayau
|
नरवाहनदत्तचरितमयान्
naravāhanadattacaritamayān
|
Instrumental |
नरवाहनदत्तचरितमयेन
naravāhanadattacaritamayena
|
नरवाहनदत्तचरितमयाभ्याम्
naravāhanadattacaritamayābhyām
|
नरवाहनदत्तचरितमयैः
naravāhanadattacaritamayaiḥ
|
Dativo |
नरवाहनदत्तचरितमयाय
naravāhanadattacaritamayāya
|
नरवाहनदत्तचरितमयाभ्याम्
naravāhanadattacaritamayābhyām
|
नरवाहनदत्तचरितमयेभ्यः
naravāhanadattacaritamayebhyaḥ
|
Ablativo |
नरवाहनदत्तचरितमयात्
naravāhanadattacaritamayāt
|
नरवाहनदत्तचरितमयाभ्याम्
naravāhanadattacaritamayābhyām
|
नरवाहनदत्तचरितमयेभ्यः
naravāhanadattacaritamayebhyaḥ
|
Genitivo |
नरवाहनदत्तचरितमयस्य
naravāhanadattacaritamayasya
|
नरवाहनदत्तचरितमययोः
naravāhanadattacaritamayayoḥ
|
नरवाहनदत्तचरितमयानाम्
naravāhanadattacaritamayānām
|
Locativo |
नरवाहनदत्तचरितमये
naravāhanadattacaritamaye
|
नरवाहनदत्तचरितमययोः
naravāhanadattacaritamayayoḥ
|
नरवाहनदत्तचरितमयेषु
naravāhanadattacaritamayeṣu
|