Sanskrit tools

Sanskrit declension


Declension of नरवाहनदत्तीया naravāhanadattīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरवाहनदत्तीया naravāhanadattīyā
नरवाहनदत्तीये naravāhanadattīye
नरवाहनदत्तीयाः naravāhanadattīyāḥ
Vocative नरवाहनदत्तीये naravāhanadattīye
नरवाहनदत्तीये naravāhanadattīye
नरवाहनदत्तीयाः naravāhanadattīyāḥ
Accusative नरवाहनदत्तीयाम् naravāhanadattīyām
नरवाहनदत्तीये naravāhanadattīye
नरवाहनदत्तीयाः naravāhanadattīyāḥ
Instrumental नरवाहनदत्तीयया naravāhanadattīyayā
नरवाहनदत्तीयाभ्याम् naravāhanadattīyābhyām
नरवाहनदत्तीयाभिः naravāhanadattīyābhiḥ
Dative नरवाहनदत्तीयायै naravāhanadattīyāyai
नरवाहनदत्तीयाभ्याम् naravāhanadattīyābhyām
नरवाहनदत्तीयाभ्यः naravāhanadattīyābhyaḥ
Ablative नरवाहनदत्तीयायाः naravāhanadattīyāyāḥ
नरवाहनदत्तीयाभ्याम् naravāhanadattīyābhyām
नरवाहनदत्तीयाभ्यः naravāhanadattīyābhyaḥ
Genitive नरवाहनदत्तीयायाः naravāhanadattīyāyāḥ
नरवाहनदत्तीययोः naravāhanadattīyayoḥ
नरवाहनदत्तीयानाम् naravāhanadattīyānām
Locative नरवाहनदत्तीयायाम् naravāhanadattīyāyām
नरवाहनदत्तीययोः naravāhanadattīyayoḥ
नरवाहनदत्तीयासु naravāhanadattīyāsu