| Singular | Dual | Plural |
Nominativo |
नरवाहनदत्तीया
naravāhanadattīyā
|
नरवाहनदत्तीये
naravāhanadattīye
|
नरवाहनदत्तीयाः
naravāhanadattīyāḥ
|
Vocativo |
नरवाहनदत्तीये
naravāhanadattīye
|
नरवाहनदत्तीये
naravāhanadattīye
|
नरवाहनदत्तीयाः
naravāhanadattīyāḥ
|
Acusativo |
नरवाहनदत्तीयाम्
naravāhanadattīyām
|
नरवाहनदत्तीये
naravāhanadattīye
|
नरवाहनदत्तीयाः
naravāhanadattīyāḥ
|
Instrumental |
नरवाहनदत्तीयया
naravāhanadattīyayā
|
नरवाहनदत्तीयाभ्याम्
naravāhanadattīyābhyām
|
नरवाहनदत्तीयाभिः
naravāhanadattīyābhiḥ
|
Dativo |
नरवाहनदत्तीयायै
naravāhanadattīyāyai
|
नरवाहनदत्तीयाभ्याम्
naravāhanadattīyābhyām
|
नरवाहनदत्तीयाभ्यः
naravāhanadattīyābhyaḥ
|
Ablativo |
नरवाहनदत्तीयायाः
naravāhanadattīyāyāḥ
|
नरवाहनदत्तीयाभ्याम्
naravāhanadattīyābhyām
|
नरवाहनदत्तीयाभ्यः
naravāhanadattīyābhyaḥ
|
Genitivo |
नरवाहनदत्तीयायाः
naravāhanadattīyāyāḥ
|
नरवाहनदत्तीययोः
naravāhanadattīyayoḥ
|
नरवाहनदत्तीयानाम्
naravāhanadattīyānām
|
Locativo |
नरवाहनदत्तीयायाम्
naravāhanadattīyāyām
|
नरवाहनदत्तीययोः
naravāhanadattīyayoḥ
|
नरवाहनदत्तीयासु
naravāhanadattīyāsu
|