Sanskrit tools

Sanskrit declension


Declension of नरवाहिन् naravāhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative नरवाही naravāhī
नरवाहिणौ naravāhiṇau
नरवाहिणः naravāhiṇaḥ
Vocative नरवाहिन् naravāhin
नरवाहिणौ naravāhiṇau
नरवाहिणः naravāhiṇaḥ
Accusative नरवाहिणम् naravāhiṇam
नरवाहिणौ naravāhiṇau
नरवाहिणः naravāhiṇaḥ
Instrumental नरवाहिणा naravāhiṇā
नरवाहिभ्याम् naravāhibhyām
नरवाहिभिः naravāhibhiḥ
Dative नरवाहिणे naravāhiṇe
नरवाहिभ्याम् naravāhibhyām
नरवाहिभ्यः naravāhibhyaḥ
Ablative नरवाहिणः naravāhiṇaḥ
नरवाहिभ्याम् naravāhibhyām
नरवाहिभ्यः naravāhibhyaḥ
Genitive नरवाहिणः naravāhiṇaḥ
नरवाहिणोः naravāhiṇoḥ
नरवाहिणम् naravāhiṇam
Locative नरवाहिणि naravāhiṇi
नरवाहिणोः naravāhiṇoḥ
नरवाहिषु naravāhiṣu