Singular | Dual | Plural | |
Nominative |
नरवाही
naravāhī |
नरवाहिणौ
naravāhiṇau |
नरवाहिणः
naravāhiṇaḥ |
Vocative |
नरवाहिन्
naravāhin |
नरवाहिणौ
naravāhiṇau |
नरवाहिणः
naravāhiṇaḥ |
Accusative |
नरवाहिणम्
naravāhiṇam |
नरवाहिणौ
naravāhiṇau |
नरवाहिणः
naravāhiṇaḥ |
Instrumental |
नरवाहिणा
naravāhiṇā |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभिः
naravāhibhiḥ |
Dative |
नरवाहिणे
naravāhiṇe |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभ्यः
naravāhibhyaḥ |
Ablative |
नरवाहिणः
naravāhiṇaḥ |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभ्यः
naravāhibhyaḥ |
Genitive |
नरवाहिणः
naravāhiṇaḥ |
नरवाहिणोः
naravāhiṇoḥ |
नरवाहिणम्
naravāhiṇam |
Locative |
नरवाहिणि
naravāhiṇi |
नरवाहिणोः
naravāhiṇoḥ |
नरवाहिषु
naravāhiṣu |