Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नरवाहिन् naravāhin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo नरवाही naravāhī
नरवाहिणौ naravāhiṇau
नरवाहिणः naravāhiṇaḥ
Vocativo नरवाहिन् naravāhin
नरवाहिणौ naravāhiṇau
नरवाहिणः naravāhiṇaḥ
Acusativo नरवाहिणम् naravāhiṇam
नरवाहिणौ naravāhiṇau
नरवाहिणः naravāhiṇaḥ
Instrumental नरवाहिणा naravāhiṇā
नरवाहिभ्याम् naravāhibhyām
नरवाहिभिः naravāhibhiḥ
Dativo नरवाहिणे naravāhiṇe
नरवाहिभ्याम् naravāhibhyām
नरवाहिभ्यः naravāhibhyaḥ
Ablativo नरवाहिणः naravāhiṇaḥ
नरवाहिभ्याम् naravāhibhyām
नरवाहिभ्यः naravāhibhyaḥ
Genitivo नरवाहिणः naravāhiṇaḥ
नरवाहिणोः naravāhiṇoḥ
नरवाहिणम् naravāhiṇam
Locativo नरवाहिणि naravāhiṇi
नरवाहिणोः naravāhiṇoḥ
नरवाहिषु naravāhiṣu