Singular | Dual | Plural | |
Nominativo |
नरवाही
naravāhī |
नरवाहिणौ
naravāhiṇau |
नरवाहिणः
naravāhiṇaḥ |
Vocativo |
नरवाहिन्
naravāhin |
नरवाहिणौ
naravāhiṇau |
नरवाहिणः
naravāhiṇaḥ |
Acusativo |
नरवाहिणम्
naravāhiṇam |
नरवाहिणौ
naravāhiṇau |
नरवाहिणः
naravāhiṇaḥ |
Instrumental |
नरवाहिणा
naravāhiṇā |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभिः
naravāhibhiḥ |
Dativo |
नरवाहिणे
naravāhiṇe |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभ्यः
naravāhibhyaḥ |
Ablativo |
नरवाहिणः
naravāhiṇaḥ |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभ्यः
naravāhibhyaḥ |
Genitivo |
नरवाहिणः
naravāhiṇaḥ |
नरवाहिणोः
naravāhiṇoḥ |
नरवाहिणम्
naravāhiṇam |
Locativo |
नरवाहिणि
naravāhiṇi |
नरवाहिणोः
naravāhiṇoḥ |
नरवाहिषु
naravāhiṣu |