Singular | Dual | Plural | |
Nominative |
नरवाहि
naravāhi |
नरवाहिणी
naravāhiṇī |
नरवाहीणि
naravāhīṇi |
Vocative |
नरवाहि
naravāhi नरवाहिन् naravāhin |
नरवाहिणी
naravāhiṇī |
नरवाहीणि
naravāhīṇi |
Accusative |
नरवाहि
naravāhi |
नरवाहिणी
naravāhiṇī |
नरवाहीणि
naravāhīṇi |
Instrumental |
नरवाहिणा
naravāhiṇā |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभिः
naravāhibhiḥ |
Dative |
नरवाहिणे
naravāhiṇe |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभ्यः
naravāhibhyaḥ |
Ablative |
नरवाहिणः
naravāhiṇaḥ |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभ्यः
naravāhibhyaḥ |
Genitive |
नरवाहिणः
naravāhiṇaḥ |
नरवाहिणोः
naravāhiṇoḥ |
नरवाहिणम्
naravāhiṇam |
Locative |
नरवाहिणि
naravāhiṇi |
नरवाहिणोः
naravāhiṇoḥ |
नरवाहिषु
naravāhiṣu |