Sanskrit tools

Sanskrit declension


Declension of नरवाहिन् naravāhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative नरवाहि naravāhi
नरवाहिणी naravāhiṇī
नरवाहीणि naravāhīṇi
Vocative नरवाहि naravāhi
नरवाहिन् naravāhin
नरवाहिणी naravāhiṇī
नरवाहीणि naravāhīṇi
Accusative नरवाहि naravāhi
नरवाहिणी naravāhiṇī
नरवाहीणि naravāhīṇi
Instrumental नरवाहिणा naravāhiṇā
नरवाहिभ्याम् naravāhibhyām
नरवाहिभिः naravāhibhiḥ
Dative नरवाहिणे naravāhiṇe
नरवाहिभ्याम् naravāhibhyām
नरवाहिभ्यः naravāhibhyaḥ
Ablative नरवाहिणः naravāhiṇaḥ
नरवाहिभ्याम् naravāhibhyām
नरवाहिभ्यः naravāhibhyaḥ
Genitive नरवाहिणः naravāhiṇaḥ
नरवाहिणोः naravāhiṇoḥ
नरवाहिणम् naravāhiṇam
Locative नरवाहिणि naravāhiṇi
नरवाहिणोः naravāhiṇoḥ
नरवाहिषु naravāhiṣu