Singular | Dual | Plural | |
Nominativo |
नरवाहि
naravāhi |
नरवाहिणी
naravāhiṇī |
नरवाहीणि
naravāhīṇi |
Vocativo |
नरवाहि
naravāhi नरवाहिन् naravāhin |
नरवाहिणी
naravāhiṇī |
नरवाहीणि
naravāhīṇi |
Acusativo |
नरवाहि
naravāhi |
नरवाहिणी
naravāhiṇī |
नरवाहीणि
naravāhīṇi |
Instrumental |
नरवाहिणा
naravāhiṇā |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभिः
naravāhibhiḥ |
Dativo |
नरवाहिणे
naravāhiṇe |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभ्यः
naravāhibhyaḥ |
Ablativo |
नरवाहिणः
naravāhiṇaḥ |
नरवाहिभ्याम्
naravāhibhyām |
नरवाहिभ्यः
naravāhibhyaḥ |
Genitivo |
नरवाहिणः
naravāhiṇaḥ |
नरवाहिणोः
naravāhiṇoḥ |
नरवाहिणम्
naravāhiṇam |
Locativo |
नरवाहिणि
naravāhiṇi |
नरवाहिणोः
naravāhiṇoḥ |
नरवाहिषु
naravāhiṣu |