Sanskrit tools

Sanskrit declension


Declension of नरविषाण naraviṣāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरविषाणम् naraviṣāṇam
नरविषाणे naraviṣāṇe
नरविषाणानि naraviṣāṇāni
Vocative नरविषाण naraviṣāṇa
नरविषाणे naraviṣāṇe
नरविषाणानि naraviṣāṇāni
Accusative नरविषाणम् naraviṣāṇam
नरविषाणे naraviṣāṇe
नरविषाणानि naraviṣāṇāni
Instrumental नरविषाणेन naraviṣāṇena
नरविषाणाभ्याम् naraviṣāṇābhyām
नरविषाणैः naraviṣāṇaiḥ
Dative नरविषाणाय naraviṣāṇāya
नरविषाणाभ्याम् naraviṣāṇābhyām
नरविषाणेभ्यः naraviṣāṇebhyaḥ
Ablative नरविषाणात् naraviṣāṇāt
नरविषाणाभ्याम् naraviṣāṇābhyām
नरविषाणेभ्यः naraviṣāṇebhyaḥ
Genitive नरविषाणस्य naraviṣāṇasya
नरविषाणयोः naraviṣāṇayoḥ
नरविषाणानाम् naraviṣāṇānām
Locative नरविषाणे naraviṣāṇe
नरविषाणयोः naraviṣāṇayoḥ
नरविषाणेषु naraviṣāṇeṣu