| Singular | Dual | Plural |
Nominativo |
नरविषाणम्
naraviṣāṇam
|
नरविषाणे
naraviṣāṇe
|
नरविषाणानि
naraviṣāṇāni
|
Vocativo |
नरविषाण
naraviṣāṇa
|
नरविषाणे
naraviṣāṇe
|
नरविषाणानि
naraviṣāṇāni
|
Acusativo |
नरविषाणम्
naraviṣāṇam
|
नरविषाणे
naraviṣāṇe
|
नरविषाणानि
naraviṣāṇāni
|
Instrumental |
नरविषाणेन
naraviṣāṇena
|
नरविषाणाभ्याम्
naraviṣāṇābhyām
|
नरविषाणैः
naraviṣāṇaiḥ
|
Dativo |
नरविषाणाय
naraviṣāṇāya
|
नरविषाणाभ्याम्
naraviṣāṇābhyām
|
नरविषाणेभ्यः
naraviṣāṇebhyaḥ
|
Ablativo |
नरविषाणात्
naraviṣāṇāt
|
नरविषाणाभ्याम्
naraviṣāṇābhyām
|
नरविषाणेभ्यः
naraviṣāṇebhyaḥ
|
Genitivo |
नरविषाणस्य
naraviṣāṇasya
|
नरविषाणयोः
naraviṣāṇayoḥ
|
नरविषाणानाम्
naraviṣāṇānām
|
Locativo |
नरविषाणे
naraviṣāṇe
|
नरविषाणयोः
naraviṣāṇayoḥ
|
नरविषाणेषु
naraviṣāṇeṣu
|