Sanskrit tools

Sanskrit declension


Declension of नरविष्वण naraviṣvaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरविष्वणः naraviṣvaṇaḥ
नरविष्वणौ naraviṣvaṇau
नरविष्वणाः naraviṣvaṇāḥ
Vocative नरविष्वण naraviṣvaṇa
नरविष्वणौ naraviṣvaṇau
नरविष्वणाः naraviṣvaṇāḥ
Accusative नरविष्वणम् naraviṣvaṇam
नरविष्वणौ naraviṣvaṇau
नरविष्वणान् naraviṣvaṇān
Instrumental नरविष्वणेन naraviṣvaṇena
नरविष्वणाभ्याम् naraviṣvaṇābhyām
नरविष्वणैः naraviṣvaṇaiḥ
Dative नरविष्वणाय naraviṣvaṇāya
नरविष्वणाभ्याम् naraviṣvaṇābhyām
नरविष्वणेभ्यः naraviṣvaṇebhyaḥ
Ablative नरविष्वणात् naraviṣvaṇāt
नरविष्वणाभ्याम् naraviṣvaṇābhyām
नरविष्वणेभ्यः naraviṣvaṇebhyaḥ
Genitive नरविष्वणस्य naraviṣvaṇasya
नरविष्वणयोः naraviṣvaṇayoḥ
नरविष्वणानाम् naraviṣvaṇānām
Locative नरविष्वणे naraviṣvaṇe
नरविष्वणयोः naraviṣvaṇayoḥ
नरविष्वणेषु naraviṣvaṇeṣu