| Singular | Dual | Plural |
Nominative |
नरविष्वणः
naraviṣvaṇaḥ
|
नरविष्वणौ
naraviṣvaṇau
|
नरविष्वणाः
naraviṣvaṇāḥ
|
Vocative |
नरविष्वण
naraviṣvaṇa
|
नरविष्वणौ
naraviṣvaṇau
|
नरविष्वणाः
naraviṣvaṇāḥ
|
Accusative |
नरविष्वणम्
naraviṣvaṇam
|
नरविष्वणौ
naraviṣvaṇau
|
नरविष्वणान्
naraviṣvaṇān
|
Instrumental |
नरविष्वणेन
naraviṣvaṇena
|
नरविष्वणाभ्याम्
naraviṣvaṇābhyām
|
नरविष्वणैः
naraviṣvaṇaiḥ
|
Dative |
नरविष्वणाय
naraviṣvaṇāya
|
नरविष्वणाभ्याम्
naraviṣvaṇābhyām
|
नरविष्वणेभ्यः
naraviṣvaṇebhyaḥ
|
Ablative |
नरविष्वणात्
naraviṣvaṇāt
|
नरविष्वणाभ्याम्
naraviṣvaṇābhyām
|
नरविष्वणेभ्यः
naraviṣvaṇebhyaḥ
|
Genitive |
नरविष्वणस्य
naraviṣvaṇasya
|
नरविष्वणयोः
naraviṣvaṇayoḥ
|
नरविष्वणानाम्
naraviṣvaṇānām
|
Locative |
नरविष्वणे
naraviṣvaṇe
|
नरविष्वणयोः
naraviṣvaṇayoḥ
|
नरविष्वणेषु
naraviṣvaṇeṣu
|