Herramientas de sánscrito

Declinación del sánscrito


Declinación de नरविष्वण naraviṣvaṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरविष्वणः naraviṣvaṇaḥ
नरविष्वणौ naraviṣvaṇau
नरविष्वणाः naraviṣvaṇāḥ
Vocativo नरविष्वण naraviṣvaṇa
नरविष्वणौ naraviṣvaṇau
नरविष्वणाः naraviṣvaṇāḥ
Acusativo नरविष्वणम् naraviṣvaṇam
नरविष्वणौ naraviṣvaṇau
नरविष्वणान् naraviṣvaṇān
Instrumental नरविष्वणेन naraviṣvaṇena
नरविष्वणाभ्याम् naraviṣvaṇābhyām
नरविष्वणैः naraviṣvaṇaiḥ
Dativo नरविष्वणाय naraviṣvaṇāya
नरविष्वणाभ्याम् naraviṣvaṇābhyām
नरविष्वणेभ्यः naraviṣvaṇebhyaḥ
Ablativo नरविष्वणात् naraviṣvaṇāt
नरविष्वणाभ्याम् naraviṣvaṇābhyām
नरविष्वणेभ्यः naraviṣvaṇebhyaḥ
Genitivo नरविष्वणस्य naraviṣvaṇasya
नरविष्वणयोः naraviṣvaṇayoḥ
नरविष्वणानाम् naraviṣvaṇānām
Locativo नरविष्वणे naraviṣvaṇe
नरविष्वणयोः naraviṣvaṇayoḥ
नरविष्वणेषु naraviṣvaṇeṣu