Sanskrit tools

Sanskrit declension


Declension of नरसंसर्ग narasaṁsarga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरसंसर्गः narasaṁsargaḥ
नरसंसर्गौ narasaṁsargau
नरसंसर्गाः narasaṁsargāḥ
Vocative नरसंसर्ग narasaṁsarga
नरसंसर्गौ narasaṁsargau
नरसंसर्गाः narasaṁsargāḥ
Accusative नरसंसर्गम् narasaṁsargam
नरसंसर्गौ narasaṁsargau
नरसंसर्गान् narasaṁsargān
Instrumental नरसंसर्गेण narasaṁsargeṇa
नरसंसर्गाभ्याम् narasaṁsargābhyām
नरसंसर्गैः narasaṁsargaiḥ
Dative नरसंसर्गाय narasaṁsargāya
नरसंसर्गाभ्याम् narasaṁsargābhyām
नरसंसर्गेभ्यः narasaṁsargebhyaḥ
Ablative नरसंसर्गात् narasaṁsargāt
नरसंसर्गाभ्याम् narasaṁsargābhyām
नरसंसर्गेभ्यः narasaṁsargebhyaḥ
Genitive नरसंसर्गस्य narasaṁsargasya
नरसंसर्गयोः narasaṁsargayoḥ
नरसंसर्गाणाम् narasaṁsargāṇām
Locative नरसंसर्गे narasaṁsarge
नरसंसर्गयोः narasaṁsargayoḥ
नरसंसर्गेषु narasaṁsargeṣu