| Singular | Dual | Plural |
Nominativo |
नरसंसर्गः
narasaṁsargaḥ
|
नरसंसर्गौ
narasaṁsargau
|
नरसंसर्गाः
narasaṁsargāḥ
|
Vocativo |
नरसंसर्ग
narasaṁsarga
|
नरसंसर्गौ
narasaṁsargau
|
नरसंसर्गाः
narasaṁsargāḥ
|
Acusativo |
नरसंसर्गम्
narasaṁsargam
|
नरसंसर्गौ
narasaṁsargau
|
नरसंसर्गान्
narasaṁsargān
|
Instrumental |
नरसंसर्गेण
narasaṁsargeṇa
|
नरसंसर्गाभ्याम्
narasaṁsargābhyām
|
नरसंसर्गैः
narasaṁsargaiḥ
|
Dativo |
नरसंसर्गाय
narasaṁsargāya
|
नरसंसर्गाभ्याम्
narasaṁsargābhyām
|
नरसंसर्गेभ्यः
narasaṁsargebhyaḥ
|
Ablativo |
नरसंसर्गात्
narasaṁsargāt
|
नरसंसर्गाभ्याम्
narasaṁsargābhyām
|
नरसंसर्गेभ्यः
narasaṁsargebhyaḥ
|
Genitivo |
नरसंसर्गस्य
narasaṁsargasya
|
नरसंसर्गयोः
narasaṁsargayoḥ
|
नरसंसर्गाणाम्
narasaṁsargāṇām
|
Locativo |
नरसंसर्गे
narasaṁsarge
|
नरसंसर्गयोः
narasaṁsargayoḥ
|
नरसंसर्गेषु
narasaṁsargeṣu
|