Sanskrit tools

Sanskrit declension


Declension of नरसंघाराम narasaṁghārāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरसंघारामः narasaṁghārāmaḥ
नरसंघारामौ narasaṁghārāmau
नरसंघारामाः narasaṁghārāmāḥ
Vocative नरसंघाराम narasaṁghārāma
नरसंघारामौ narasaṁghārāmau
नरसंघारामाः narasaṁghārāmāḥ
Accusative नरसंघारामम् narasaṁghārāmam
नरसंघारामौ narasaṁghārāmau
नरसंघारामान् narasaṁghārāmān
Instrumental नरसंघारामेण narasaṁghārāmeṇa
नरसंघारामाभ्याम् narasaṁghārāmābhyām
नरसंघारामैः narasaṁghārāmaiḥ
Dative नरसंघारामाय narasaṁghārāmāya
नरसंघारामाभ्याम् narasaṁghārāmābhyām
नरसंघारामेभ्यः narasaṁghārāmebhyaḥ
Ablative नरसंघारामात् narasaṁghārāmāt
नरसंघारामाभ्याम् narasaṁghārāmābhyām
नरसंघारामेभ्यः narasaṁghārāmebhyaḥ
Genitive नरसंघारामस्य narasaṁghārāmasya
नरसंघारामयोः narasaṁghārāmayoḥ
नरसंघारामाणाम् narasaṁghārāmāṇām
Locative नरसंघारामे narasaṁghārāme
नरसंघारामयोः narasaṁghārāmayoḥ
नरसंघारामेषु narasaṁghārāmeṣu