| Singular | Dual | Plural |
Nominative |
नरसंघारामः
narasaṁghārāmaḥ
|
नरसंघारामौ
narasaṁghārāmau
|
नरसंघारामाः
narasaṁghārāmāḥ
|
Vocative |
नरसंघाराम
narasaṁghārāma
|
नरसंघारामौ
narasaṁghārāmau
|
नरसंघारामाः
narasaṁghārāmāḥ
|
Accusative |
नरसंघारामम्
narasaṁghārāmam
|
नरसंघारामौ
narasaṁghārāmau
|
नरसंघारामान्
narasaṁghārāmān
|
Instrumental |
नरसंघारामेण
narasaṁghārāmeṇa
|
नरसंघारामाभ्याम्
narasaṁghārāmābhyām
|
नरसंघारामैः
narasaṁghārāmaiḥ
|
Dative |
नरसंघारामाय
narasaṁghārāmāya
|
नरसंघारामाभ्याम्
narasaṁghārāmābhyām
|
नरसंघारामेभ्यः
narasaṁghārāmebhyaḥ
|
Ablative |
नरसंघारामात्
narasaṁghārāmāt
|
नरसंघारामाभ्याम्
narasaṁghārāmābhyām
|
नरसंघारामेभ्यः
narasaṁghārāmebhyaḥ
|
Genitive |
नरसंघारामस्य
narasaṁghārāmasya
|
नरसंघारामयोः
narasaṁghārāmayoḥ
|
नरसंघारामाणाम्
narasaṁghārāmāṇām
|
Locative |
नरसंघारामे
narasaṁghārāme
|
नरसंघारामयोः
narasaṁghārāmayoḥ
|
नरसंघारामेषु
narasaṁghārāmeṣu
|