| Singular | Dual | Plural |
Nominativo |
नरसंघारामः
narasaṁghārāmaḥ
|
नरसंघारामौ
narasaṁghārāmau
|
नरसंघारामाः
narasaṁghārāmāḥ
|
Vocativo |
नरसंघाराम
narasaṁghārāma
|
नरसंघारामौ
narasaṁghārāmau
|
नरसंघारामाः
narasaṁghārāmāḥ
|
Acusativo |
नरसंघारामम्
narasaṁghārāmam
|
नरसंघारामौ
narasaṁghārāmau
|
नरसंघारामान्
narasaṁghārāmān
|
Instrumental |
नरसंघारामेण
narasaṁghārāmeṇa
|
नरसंघारामाभ्याम्
narasaṁghārāmābhyām
|
नरसंघारामैः
narasaṁghārāmaiḥ
|
Dativo |
नरसंघारामाय
narasaṁghārāmāya
|
नरसंघारामाभ्याम्
narasaṁghārāmābhyām
|
नरसंघारामेभ्यः
narasaṁghārāmebhyaḥ
|
Ablativo |
नरसंघारामात्
narasaṁghārāmāt
|
नरसंघारामाभ्याम्
narasaṁghārāmābhyām
|
नरसंघारामेभ्यः
narasaṁghārāmebhyaḥ
|
Genitivo |
नरसंघारामस्य
narasaṁghārāmasya
|
नरसंघारामयोः
narasaṁghārāmayoḥ
|
नरसंघारामाणाम्
narasaṁghārāmāṇām
|
Locativo |
नरसंघारामे
narasaṁghārāme
|
नरसंघारामयोः
narasaṁghārāmayoḥ
|
नरसंघारामेषु
narasaṁghārāmeṣu
|