Singular | Dual | Plural | |
Nominative |
नरसारः
narasāraḥ |
नरसारौ
narasārau |
नरसाराः
narasārāḥ |
Vocative |
नरसार
narasāra |
नरसारौ
narasārau |
नरसाराः
narasārāḥ |
Accusative |
नरसारम्
narasāram |
नरसारौ
narasārau |
नरसारान्
narasārān |
Instrumental |
नरसारेण
narasāreṇa |
नरसाराभ्याम्
narasārābhyām |
नरसारैः
narasāraiḥ |
Dative |
नरसाराय
narasārāya |
नरसाराभ्याम्
narasārābhyām |
नरसारेभ्यः
narasārebhyaḥ |
Ablative |
नरसारात्
narasārāt |
नरसाराभ्याम्
narasārābhyām |
नरसारेभ्यः
narasārebhyaḥ |
Genitive |
नरसारस्य
narasārasya |
नरसारयोः
narasārayoḥ |
नरसाराणाम्
narasārāṇām |
Locative |
नरसारे
narasāre |
नरसारयोः
narasārayoḥ |
नरसारेषु
narasāreṣu |