Sanskrit tools

Sanskrit declension


Declension of नरसार narasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरसारः narasāraḥ
नरसारौ narasārau
नरसाराः narasārāḥ
Vocative नरसार narasāra
नरसारौ narasārau
नरसाराः narasārāḥ
Accusative नरसारम् narasāram
नरसारौ narasārau
नरसारान् narasārān
Instrumental नरसारेण narasāreṇa
नरसाराभ्याम् narasārābhyām
नरसारैः narasāraiḥ
Dative नरसाराय narasārāya
नरसाराभ्याम् narasārābhyām
नरसारेभ्यः narasārebhyaḥ
Ablative नरसारात् narasārāt
नरसाराभ्याम् narasārābhyām
नरसारेभ्यः narasārebhyaḥ
Genitive नरसारस्य narasārasya
नरसारयोः narasārayoḥ
नरसाराणाम् narasārāṇām
Locative नरसारे narasāre
नरसारयोः narasārayoḥ
नरसारेषु narasāreṣu