Singular | Dual | Plural | |
Nominativo |
नरसारः
narasāraḥ |
नरसारौ
narasārau |
नरसाराः
narasārāḥ |
Vocativo |
नरसार
narasāra |
नरसारौ
narasārau |
नरसाराः
narasārāḥ |
Acusativo |
नरसारम्
narasāram |
नरसारौ
narasārau |
नरसारान्
narasārān |
Instrumental |
नरसारेण
narasāreṇa |
नरसाराभ्याम्
narasārābhyām |
नरसारैः
narasāraiḥ |
Dativo |
नरसाराय
narasārāya |
नरसाराभ्याम्
narasārābhyām |
नरसारेभ्यः
narasārebhyaḥ |
Ablativo |
नरसारात्
narasārāt |
नरसाराभ्याम्
narasārābhyām |
नरसारेभ्यः
narasārebhyaḥ |
Genitivo |
नरसारस्य
narasārasya |
नरसारयोः
narasārayoḥ |
नरसाराणाम्
narasārāṇām |
Locativo |
नरसारे
narasāre |
नरसारयोः
narasārayoḥ |
नरसारेषु
narasāreṣu |