Sanskrit tools

Sanskrit declension


Declension of नरसिंहपञ्चरत्न narasiṁhapañcaratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरसिंहपञ्चरत्नम् narasiṁhapañcaratnam
नरसिंहपञ्चरत्ने narasiṁhapañcaratne
नरसिंहपञ्चरत्नानि narasiṁhapañcaratnāni
Vocative नरसिंहपञ्चरत्न narasiṁhapañcaratna
नरसिंहपञ्चरत्ने narasiṁhapañcaratne
नरसिंहपञ्चरत्नानि narasiṁhapañcaratnāni
Accusative नरसिंहपञ्चरत्नम् narasiṁhapañcaratnam
नरसिंहपञ्चरत्ने narasiṁhapañcaratne
नरसिंहपञ्चरत्नानि narasiṁhapañcaratnāni
Instrumental नरसिंहपञ्चरत्नेन narasiṁhapañcaratnena
नरसिंहपञ्चरत्नाभ्याम् narasiṁhapañcaratnābhyām
नरसिंहपञ्चरत्नैः narasiṁhapañcaratnaiḥ
Dative नरसिंहपञ्चरत्नाय narasiṁhapañcaratnāya
नरसिंहपञ्चरत्नाभ्याम् narasiṁhapañcaratnābhyām
नरसिंहपञ्चरत्नेभ्यः narasiṁhapañcaratnebhyaḥ
Ablative नरसिंहपञ्चरत्नात् narasiṁhapañcaratnāt
नरसिंहपञ्चरत्नाभ्याम् narasiṁhapañcaratnābhyām
नरसिंहपञ्चरत्नेभ्यः narasiṁhapañcaratnebhyaḥ
Genitive नरसिंहपञ्चरत्नस्य narasiṁhapañcaratnasya
नरसिंहपञ्चरत्नयोः narasiṁhapañcaratnayoḥ
नरसिंहपञ्चरत्नानाम् narasiṁhapañcaratnānām
Locative नरसिंहपञ्चरत्ने narasiṁhapañcaratne
नरसिंहपञ्चरत्नयोः narasiṁhapañcaratnayoḥ
नरसिंहपञ्चरत्नेषु narasiṁhapañcaratneṣu