| Singular | Dual | Plural |
Nominativo |
नरसिंहपञ्चरत्नम्
narasiṁhapañcaratnam
|
नरसिंहपञ्चरत्ने
narasiṁhapañcaratne
|
नरसिंहपञ्चरत्नानि
narasiṁhapañcaratnāni
|
Vocativo |
नरसिंहपञ्चरत्न
narasiṁhapañcaratna
|
नरसिंहपञ्चरत्ने
narasiṁhapañcaratne
|
नरसिंहपञ्चरत्नानि
narasiṁhapañcaratnāni
|
Acusativo |
नरसिंहपञ्चरत्नम्
narasiṁhapañcaratnam
|
नरसिंहपञ्चरत्ने
narasiṁhapañcaratne
|
नरसिंहपञ्चरत्नानि
narasiṁhapañcaratnāni
|
Instrumental |
नरसिंहपञ्चरत्नेन
narasiṁhapañcaratnena
|
नरसिंहपञ्चरत्नाभ्याम्
narasiṁhapañcaratnābhyām
|
नरसिंहपञ्चरत्नैः
narasiṁhapañcaratnaiḥ
|
Dativo |
नरसिंहपञ्चरत्नाय
narasiṁhapañcaratnāya
|
नरसिंहपञ्चरत्नाभ्याम्
narasiṁhapañcaratnābhyām
|
नरसिंहपञ्चरत्नेभ्यः
narasiṁhapañcaratnebhyaḥ
|
Ablativo |
नरसिंहपञ्चरत्नात्
narasiṁhapañcaratnāt
|
नरसिंहपञ्चरत्नाभ्याम्
narasiṁhapañcaratnābhyām
|
नरसिंहपञ्चरत्नेभ्यः
narasiṁhapañcaratnebhyaḥ
|
Genitivo |
नरसिंहपञ्चरत्नस्य
narasiṁhapañcaratnasya
|
नरसिंहपञ्चरत्नयोः
narasiṁhapañcaratnayoḥ
|
नरसिंहपञ्चरत्नानाम्
narasiṁhapañcaratnānām
|
Locativo |
नरसिंहपञ्चरत्ने
narasiṁhapañcaratne
|
नरसिंहपञ्चरत्नयोः
narasiṁhapañcaratnayoḥ
|
नरसिंहपञ्चरत्नेषु
narasiṁhapañcaratneṣu
|