| Singular | Dual | Plural |
Nominative |
नरसिंहभारतीविलासः
narasiṁhabhāratīvilāsaḥ
|
नरसिंहभारतीविलासौ
narasiṁhabhāratīvilāsau
|
नरसिंहभारतीविलासाः
narasiṁhabhāratīvilāsāḥ
|
Vocative |
नरसिंहभारतीविलास
narasiṁhabhāratīvilāsa
|
नरसिंहभारतीविलासौ
narasiṁhabhāratīvilāsau
|
नरसिंहभारतीविलासाः
narasiṁhabhāratīvilāsāḥ
|
Accusative |
नरसिंहभारतीविलासम्
narasiṁhabhāratīvilāsam
|
नरसिंहभारतीविलासौ
narasiṁhabhāratīvilāsau
|
नरसिंहभारतीविलासान्
narasiṁhabhāratīvilāsān
|
Instrumental |
नरसिंहभारतीविलासेन
narasiṁhabhāratīvilāsena
|
नरसिंहभारतीविलासाभ्याम्
narasiṁhabhāratīvilāsābhyām
|
नरसिंहभारतीविलासैः
narasiṁhabhāratīvilāsaiḥ
|
Dative |
नरसिंहभारतीविलासाय
narasiṁhabhāratīvilāsāya
|
नरसिंहभारतीविलासाभ्याम्
narasiṁhabhāratīvilāsābhyām
|
नरसिंहभारतीविलासेभ्यः
narasiṁhabhāratīvilāsebhyaḥ
|
Ablative |
नरसिंहभारतीविलासात्
narasiṁhabhāratīvilāsāt
|
नरसिंहभारतीविलासाभ्याम्
narasiṁhabhāratīvilāsābhyām
|
नरसिंहभारतीविलासेभ्यः
narasiṁhabhāratīvilāsebhyaḥ
|
Genitive |
नरसिंहभारतीविलासस्य
narasiṁhabhāratīvilāsasya
|
नरसिंहभारतीविलासयोः
narasiṁhabhāratīvilāsayoḥ
|
नरसिंहभारतीविलासानाम्
narasiṁhabhāratīvilāsānām
|
Locative |
नरसिंहभारतीविलासे
narasiṁhabhāratīvilāse
|
नरसिंहभारतीविलासयोः
narasiṁhabhāratīvilāsayoḥ
|
नरसिंहभारतीविलासेषु
narasiṁhabhāratīvilāseṣu
|