| Singular | Dual | Plural |
Nominativo |
नरसिंहभारतीविलासः
narasiṁhabhāratīvilāsaḥ
|
नरसिंहभारतीविलासौ
narasiṁhabhāratīvilāsau
|
नरसिंहभारतीविलासाः
narasiṁhabhāratīvilāsāḥ
|
Vocativo |
नरसिंहभारतीविलास
narasiṁhabhāratīvilāsa
|
नरसिंहभारतीविलासौ
narasiṁhabhāratīvilāsau
|
नरसिंहभारतीविलासाः
narasiṁhabhāratīvilāsāḥ
|
Acusativo |
नरसिंहभारतीविलासम्
narasiṁhabhāratīvilāsam
|
नरसिंहभारतीविलासौ
narasiṁhabhāratīvilāsau
|
नरसिंहभारतीविलासान्
narasiṁhabhāratīvilāsān
|
Instrumental |
नरसिंहभारतीविलासेन
narasiṁhabhāratīvilāsena
|
नरसिंहभारतीविलासाभ्याम्
narasiṁhabhāratīvilāsābhyām
|
नरसिंहभारतीविलासैः
narasiṁhabhāratīvilāsaiḥ
|
Dativo |
नरसिंहभारतीविलासाय
narasiṁhabhāratīvilāsāya
|
नरसिंहभारतीविलासाभ्याम्
narasiṁhabhāratīvilāsābhyām
|
नरसिंहभारतीविलासेभ्यः
narasiṁhabhāratīvilāsebhyaḥ
|
Ablativo |
नरसिंहभारतीविलासात्
narasiṁhabhāratīvilāsāt
|
नरसिंहभारतीविलासाभ्याम्
narasiṁhabhāratīvilāsābhyām
|
नरसिंहभारतीविलासेभ्यः
narasiṁhabhāratīvilāsebhyaḥ
|
Genitivo |
नरसिंहभारतीविलासस्य
narasiṁhabhāratīvilāsasya
|
नरसिंहभारतीविलासयोः
narasiṁhabhāratīvilāsayoḥ
|
नरसिंहभारतीविलासानाम्
narasiṁhabhāratīvilāsānām
|
Locativo |
नरसिंहभारतीविलासे
narasiṁhabhāratīvilāse
|
नरसिंहभारतीविलासयोः
narasiṁhabhāratīvilāsayoḥ
|
नरसिंहभारतीविलासेषु
narasiṁhabhāratīvilāseṣu
|