| Singular | Dual | Plural |
Nominative |
नरसिंहभुजंगः
narasiṁhabhujaṁgaḥ
|
नरसिंहभुजंगौ
narasiṁhabhujaṁgau
|
नरसिंहभुजंगाः
narasiṁhabhujaṁgāḥ
|
Vocative |
नरसिंहभुजंग
narasiṁhabhujaṁga
|
नरसिंहभुजंगौ
narasiṁhabhujaṁgau
|
नरसिंहभुजंगाः
narasiṁhabhujaṁgāḥ
|
Accusative |
नरसिंहभुजंगम्
narasiṁhabhujaṁgam
|
नरसिंहभुजंगौ
narasiṁhabhujaṁgau
|
नरसिंहभुजंगान्
narasiṁhabhujaṁgān
|
Instrumental |
नरसिंहभुजंगेन
narasiṁhabhujaṁgena
|
नरसिंहभुजंगाभ्याम्
narasiṁhabhujaṁgābhyām
|
नरसिंहभुजंगैः
narasiṁhabhujaṁgaiḥ
|
Dative |
नरसिंहभुजंगाय
narasiṁhabhujaṁgāya
|
नरसिंहभुजंगाभ्याम्
narasiṁhabhujaṁgābhyām
|
नरसिंहभुजंगेभ्यः
narasiṁhabhujaṁgebhyaḥ
|
Ablative |
नरसिंहभुजंगात्
narasiṁhabhujaṁgāt
|
नरसिंहभुजंगाभ्याम्
narasiṁhabhujaṁgābhyām
|
नरसिंहभुजंगेभ्यः
narasiṁhabhujaṁgebhyaḥ
|
Genitive |
नरसिंहभुजंगस्य
narasiṁhabhujaṁgasya
|
नरसिंहभुजंगयोः
narasiṁhabhujaṁgayoḥ
|
नरसिंहभुजंगानाम्
narasiṁhabhujaṁgānām
|
Locative |
नरसिंहभुजंगे
narasiṁhabhujaṁge
|
नरसिंहभुजंगयोः
narasiṁhabhujaṁgayoḥ
|
नरसिंहभुजंगेषु
narasiṁhabhujaṁgeṣu
|