Sanskrit tools

Sanskrit declension


Declension of नरसिंहभुजंग narasiṁhabhujaṁga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरसिंहभुजंगः narasiṁhabhujaṁgaḥ
नरसिंहभुजंगौ narasiṁhabhujaṁgau
नरसिंहभुजंगाः narasiṁhabhujaṁgāḥ
Vocative नरसिंहभुजंग narasiṁhabhujaṁga
नरसिंहभुजंगौ narasiṁhabhujaṁgau
नरसिंहभुजंगाः narasiṁhabhujaṁgāḥ
Accusative नरसिंहभुजंगम् narasiṁhabhujaṁgam
नरसिंहभुजंगौ narasiṁhabhujaṁgau
नरसिंहभुजंगान् narasiṁhabhujaṁgān
Instrumental नरसिंहभुजंगेन narasiṁhabhujaṁgena
नरसिंहभुजंगाभ्याम् narasiṁhabhujaṁgābhyām
नरसिंहभुजंगैः narasiṁhabhujaṁgaiḥ
Dative नरसिंहभुजंगाय narasiṁhabhujaṁgāya
नरसिंहभुजंगाभ्याम् narasiṁhabhujaṁgābhyām
नरसिंहभुजंगेभ्यः narasiṁhabhujaṁgebhyaḥ
Ablative नरसिंहभुजंगात् narasiṁhabhujaṁgāt
नरसिंहभुजंगाभ्याम् narasiṁhabhujaṁgābhyām
नरसिंहभुजंगेभ्यः narasiṁhabhujaṁgebhyaḥ
Genitive नरसिंहभुजंगस्य narasiṁhabhujaṁgasya
नरसिंहभुजंगयोः narasiṁhabhujaṁgayoḥ
नरसिंहभुजंगानाम् narasiṁhabhujaṁgānām
Locative नरसिंहभुजंगे narasiṁhabhujaṁge
नरसिंहभुजंगयोः narasiṁhabhujaṁgayoḥ
नरसिंहभुजंगेषु narasiṁhabhujaṁgeṣu