| Singular | Dual | Plural |
Nominativo |
नरसिंहभुजंगः
narasiṁhabhujaṁgaḥ
|
नरसिंहभुजंगौ
narasiṁhabhujaṁgau
|
नरसिंहभुजंगाः
narasiṁhabhujaṁgāḥ
|
Vocativo |
नरसिंहभुजंग
narasiṁhabhujaṁga
|
नरसिंहभुजंगौ
narasiṁhabhujaṁgau
|
नरसिंहभुजंगाः
narasiṁhabhujaṁgāḥ
|
Acusativo |
नरसिंहभुजंगम्
narasiṁhabhujaṁgam
|
नरसिंहभुजंगौ
narasiṁhabhujaṁgau
|
नरसिंहभुजंगान्
narasiṁhabhujaṁgān
|
Instrumental |
नरसिंहभुजंगेन
narasiṁhabhujaṁgena
|
नरसिंहभुजंगाभ्याम्
narasiṁhabhujaṁgābhyām
|
नरसिंहभुजंगैः
narasiṁhabhujaṁgaiḥ
|
Dativo |
नरसिंहभुजंगाय
narasiṁhabhujaṁgāya
|
नरसिंहभुजंगाभ्याम्
narasiṁhabhujaṁgābhyām
|
नरसिंहभुजंगेभ्यः
narasiṁhabhujaṁgebhyaḥ
|
Ablativo |
नरसिंहभुजंगात्
narasiṁhabhujaṁgāt
|
नरसिंहभुजंगाभ्याम्
narasiṁhabhujaṁgābhyām
|
नरसिंहभुजंगेभ्यः
narasiṁhabhujaṁgebhyaḥ
|
Genitivo |
नरसिंहभुजंगस्य
narasiṁhabhujaṁgasya
|
नरसिंहभुजंगयोः
narasiṁhabhujaṁgayoḥ
|
नरसिंहभुजंगानाम्
narasiṁhabhujaṁgānām
|
Locativo |
नरसिंहभुजंगे
narasiṁhabhujaṁge
|
नरसिंहभुजंगयोः
narasiṁhabhujaṁgayoḥ
|
नरसिंहभुजंगेषु
narasiṁhabhujaṁgeṣu
|