Sanskrit tools

Sanskrit declension


Declension of नरसिंहर्षभक्षेत्रमाहात्म्य narasiṁharṣabhakṣetramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरसिंहर्षभक्षेत्रमाहात्म्यम् narasiṁharṣabhakṣetramāhātmyam
नरसिंहर्षभक्षेत्रमाहात्म्ये narasiṁharṣabhakṣetramāhātmye
नरसिंहर्षभक्षेत्रमाहात्म्यानि narasiṁharṣabhakṣetramāhātmyāni
Vocative नरसिंहर्षभक्षेत्रमाहात्म्य narasiṁharṣabhakṣetramāhātmya
नरसिंहर्षभक्षेत्रमाहात्म्ये narasiṁharṣabhakṣetramāhātmye
नरसिंहर्षभक्षेत्रमाहात्म्यानि narasiṁharṣabhakṣetramāhātmyāni
Accusative नरसिंहर्षभक्षेत्रमाहात्म्यम् narasiṁharṣabhakṣetramāhātmyam
नरसिंहर्षभक्षेत्रमाहात्म्ये narasiṁharṣabhakṣetramāhātmye
नरसिंहर्षभक्षेत्रमाहात्म्यानि narasiṁharṣabhakṣetramāhātmyāni
Instrumental नरसिंहर्षभक्षेत्रमाहात्म्येन narasiṁharṣabhakṣetramāhātmyena
नरसिंहर्षभक्षेत्रमाहात्म्याभ्याम् narasiṁharṣabhakṣetramāhātmyābhyām
नरसिंहर्षभक्षेत्रमाहात्म्यैः narasiṁharṣabhakṣetramāhātmyaiḥ
Dative नरसिंहर्षभक्षेत्रमाहात्म्याय narasiṁharṣabhakṣetramāhātmyāya
नरसिंहर्षभक्षेत्रमाहात्म्याभ्याम् narasiṁharṣabhakṣetramāhātmyābhyām
नरसिंहर्षभक्षेत्रमाहात्म्येभ्यः narasiṁharṣabhakṣetramāhātmyebhyaḥ
Ablative नरसिंहर्षभक्षेत्रमाहात्म्यात् narasiṁharṣabhakṣetramāhātmyāt
नरसिंहर्षभक्षेत्रमाहात्म्याभ्याम् narasiṁharṣabhakṣetramāhātmyābhyām
नरसिंहर्षभक्षेत्रमाहात्म्येभ्यः narasiṁharṣabhakṣetramāhātmyebhyaḥ
Genitive नरसिंहर्षभक्षेत्रमाहात्म्यस्य narasiṁharṣabhakṣetramāhātmyasya
नरसिंहर्षभक्षेत्रमाहात्म्ययोः narasiṁharṣabhakṣetramāhātmyayoḥ
नरसिंहर्षभक्षेत्रमाहात्म्यानाम् narasiṁharṣabhakṣetramāhātmyānām
Locative नरसिंहर्षभक्षेत्रमाहात्म्ये narasiṁharṣabhakṣetramāhātmye
नरसिंहर्षभक्षेत्रमाहात्म्ययोः narasiṁharṣabhakṣetramāhātmyayoḥ
नरसिंहर्षभक्षेत्रमाहात्म्येषु narasiṁharṣabhakṣetramāhātmyeṣu