Herramientas de sánscrito

Declinación del sánscrito


Declinación de नरसिंहर्षभक्षेत्रमाहात्म्य narasiṁharṣabhakṣetramāhātmya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरसिंहर्षभक्षेत्रमाहात्म्यम् narasiṁharṣabhakṣetramāhātmyam
नरसिंहर्षभक्षेत्रमाहात्म्ये narasiṁharṣabhakṣetramāhātmye
नरसिंहर्षभक्षेत्रमाहात्म्यानि narasiṁharṣabhakṣetramāhātmyāni
Vocativo नरसिंहर्षभक्षेत्रमाहात्म्य narasiṁharṣabhakṣetramāhātmya
नरसिंहर्षभक्षेत्रमाहात्म्ये narasiṁharṣabhakṣetramāhātmye
नरसिंहर्षभक्षेत्रमाहात्म्यानि narasiṁharṣabhakṣetramāhātmyāni
Acusativo नरसिंहर्षभक्षेत्रमाहात्म्यम् narasiṁharṣabhakṣetramāhātmyam
नरसिंहर्षभक्षेत्रमाहात्म्ये narasiṁharṣabhakṣetramāhātmye
नरसिंहर्षभक्षेत्रमाहात्म्यानि narasiṁharṣabhakṣetramāhātmyāni
Instrumental नरसिंहर्षभक्षेत्रमाहात्म्येन narasiṁharṣabhakṣetramāhātmyena
नरसिंहर्षभक्षेत्रमाहात्म्याभ्याम् narasiṁharṣabhakṣetramāhātmyābhyām
नरसिंहर्षभक्षेत्रमाहात्म्यैः narasiṁharṣabhakṣetramāhātmyaiḥ
Dativo नरसिंहर्षभक्षेत्रमाहात्म्याय narasiṁharṣabhakṣetramāhātmyāya
नरसिंहर्षभक्षेत्रमाहात्म्याभ्याम् narasiṁharṣabhakṣetramāhātmyābhyām
नरसिंहर्षभक्षेत्रमाहात्म्येभ्यः narasiṁharṣabhakṣetramāhātmyebhyaḥ
Ablativo नरसिंहर्षभक्षेत्रमाहात्म्यात् narasiṁharṣabhakṣetramāhātmyāt
नरसिंहर्षभक्षेत्रमाहात्म्याभ्याम् narasiṁharṣabhakṣetramāhātmyābhyām
नरसिंहर्षभक्षेत्रमाहात्म्येभ्यः narasiṁharṣabhakṣetramāhātmyebhyaḥ
Genitivo नरसिंहर्षभक्षेत्रमाहात्म्यस्य narasiṁharṣabhakṣetramāhātmyasya
नरसिंहर्षभक्षेत्रमाहात्म्ययोः narasiṁharṣabhakṣetramāhātmyayoḥ
नरसिंहर्षभक्षेत्रमाहात्म्यानाम् narasiṁharṣabhakṣetramāhātmyānām
Locativo नरसिंहर्षभक्षेत्रमाहात्म्ये narasiṁharṣabhakṣetramāhātmye
नरसिंहर्षभक्षेत्रमाहात्म्ययोः narasiṁharṣabhakṣetramāhātmyayoḥ
नरसिंहर्षभक्षेत्रमाहात्म्येषु narasiṁharṣabhakṣetramāhātmyeṣu