Sanskrit tools

Sanskrit declension


Declension of नरसिंहवर्मन् narasiṁhavarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नरसिंहवर्मा narasiṁhavarmā
नरसिंहवर्माणौ narasiṁhavarmāṇau
नरसिंहवर्माणः narasiṁhavarmāṇaḥ
Vocative नरसिंहवर्मन् narasiṁhavarman
नरसिंहवर्माणौ narasiṁhavarmāṇau
नरसिंहवर्माणः narasiṁhavarmāṇaḥ
Accusative नरसिंहवर्माणम् narasiṁhavarmāṇam
नरसिंहवर्माणौ narasiṁhavarmāṇau
नरसिंहवर्मणः narasiṁhavarmaṇaḥ
Instrumental नरसिंहवर्मणा narasiṁhavarmaṇā
नरसिंहवर्मभ्याम् narasiṁhavarmabhyām
नरसिंहवर्मभिः narasiṁhavarmabhiḥ
Dative नरसिंहवर्मणे narasiṁhavarmaṇe
नरसिंहवर्मभ्याम् narasiṁhavarmabhyām
नरसिंहवर्मभ्यः narasiṁhavarmabhyaḥ
Ablative नरसिंहवर्मणः narasiṁhavarmaṇaḥ
नरसिंहवर्मभ्याम् narasiṁhavarmabhyām
नरसिंहवर्मभ्यः narasiṁhavarmabhyaḥ
Genitive नरसिंहवर्मणः narasiṁhavarmaṇaḥ
नरसिंहवर्मणोः narasiṁhavarmaṇoḥ
नरसिंहवर्मणाम् narasiṁhavarmaṇām
Locative नरसिंहवर्मणि narasiṁhavarmaṇi
नरसिंहवर्मणोः narasiṁhavarmaṇoḥ
नरसिंहवर्मसु narasiṁhavarmasu