Herramientas de sánscrito

Declinación del sánscrito


Declinación de नरसिंहवर्मन् narasiṁhavarman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo नरसिंहवर्मा narasiṁhavarmā
नरसिंहवर्माणौ narasiṁhavarmāṇau
नरसिंहवर्माणः narasiṁhavarmāṇaḥ
Vocativo नरसिंहवर्मन् narasiṁhavarman
नरसिंहवर्माणौ narasiṁhavarmāṇau
नरसिंहवर्माणः narasiṁhavarmāṇaḥ
Acusativo नरसिंहवर्माणम् narasiṁhavarmāṇam
नरसिंहवर्माणौ narasiṁhavarmāṇau
नरसिंहवर्मणः narasiṁhavarmaṇaḥ
Instrumental नरसिंहवर्मणा narasiṁhavarmaṇā
नरसिंहवर्मभ्याम् narasiṁhavarmabhyām
नरसिंहवर्मभिः narasiṁhavarmabhiḥ
Dativo नरसिंहवर्मणे narasiṁhavarmaṇe
नरसिंहवर्मभ्याम् narasiṁhavarmabhyām
नरसिंहवर्मभ्यः narasiṁhavarmabhyaḥ
Ablativo नरसिंहवर्मणः narasiṁhavarmaṇaḥ
नरसिंहवर्मभ्याम् narasiṁhavarmabhyām
नरसिंहवर्मभ्यः narasiṁhavarmabhyaḥ
Genitivo नरसिंहवर्मणः narasiṁhavarmaṇaḥ
नरसिंहवर्मणोः narasiṁhavarmaṇoḥ
नरसिंहवर्मणाम् narasiṁhavarmaṇām
Locativo नरसिंहवर्मणि narasiṁhavarmaṇi
नरसिंहवर्मणोः narasiṁhavarmaṇoḥ
नरसिंहवर्मसु narasiṁhavarmasu