| Singular | Dual | Plural |
Nominativo |
नरसिंहवर्मा
narasiṁhavarmā
|
नरसिंहवर्माणौ
narasiṁhavarmāṇau
|
नरसिंहवर्माणः
narasiṁhavarmāṇaḥ
|
Vocativo |
नरसिंहवर्मन्
narasiṁhavarman
|
नरसिंहवर्माणौ
narasiṁhavarmāṇau
|
नरसिंहवर्माणः
narasiṁhavarmāṇaḥ
|
Acusativo |
नरसिंहवर्माणम्
narasiṁhavarmāṇam
|
नरसिंहवर्माणौ
narasiṁhavarmāṇau
|
नरसिंहवर्मणः
narasiṁhavarmaṇaḥ
|
Instrumental |
नरसिंहवर्मणा
narasiṁhavarmaṇā
|
नरसिंहवर्मभ्याम्
narasiṁhavarmabhyām
|
नरसिंहवर्मभिः
narasiṁhavarmabhiḥ
|
Dativo |
नरसिंहवर्मणे
narasiṁhavarmaṇe
|
नरसिंहवर्मभ्याम्
narasiṁhavarmabhyām
|
नरसिंहवर्मभ्यः
narasiṁhavarmabhyaḥ
|
Ablativo |
नरसिंहवर्मणः
narasiṁhavarmaṇaḥ
|
नरसिंहवर्मभ्याम्
narasiṁhavarmabhyām
|
नरसिंहवर्मभ्यः
narasiṁhavarmabhyaḥ
|
Genitivo |
नरसिंहवर्मणः
narasiṁhavarmaṇaḥ
|
नरसिंहवर्मणोः
narasiṁhavarmaṇoḥ
|
नरसिंहवर्मणाम्
narasiṁhavarmaṇām
|
Locativo |
नरसिंहवर्मणि
narasiṁhavarmaṇi
|
नरसिंहवर्मणोः
narasiṁhavarmaṇoḥ
|
नरसिंहवर्मसु
narasiṁhavarmasu
|