Sanskrit tools

Sanskrit declension


Declension of नराङ्घ्रि narāṅghri, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नराङ्घ्रिः narāṅghriḥ
नराङ्घ्री narāṅghrī
नराङ्घ्रयः narāṅghrayaḥ
Vocative नराङ्घ्रे narāṅghre
नराङ्घ्री narāṅghrī
नराङ्घ्रयः narāṅghrayaḥ
Accusative नराङ्घ्रिम् narāṅghrim
नराङ्घ्री narāṅghrī
नराङ्घ्रीः narāṅghrīḥ
Instrumental नराङ्घ्र्या narāṅghryā
नराङ्घ्रिभ्याम् narāṅghribhyām
नराङ्घ्रिभिः narāṅghribhiḥ
Dative नराङ्घ्रये narāṅghraye
नराङ्घ्र्यै narāṅghryai
नराङ्घ्रिभ्याम् narāṅghribhyām
नराङ्घ्रिभ्यः narāṅghribhyaḥ
Ablative नराङ्घ्रेः narāṅghreḥ
नराङ्घ्र्याः narāṅghryāḥ
नराङ्घ्रिभ्याम् narāṅghribhyām
नराङ्घ्रिभ्यः narāṅghribhyaḥ
Genitive नराङ्घ्रेः narāṅghreḥ
नराङ्घ्र्याः narāṅghryāḥ
नराङ्घ्र्योः narāṅghryoḥ
नराङ्घ्रीणाम् narāṅghrīṇām
Locative नराङ्घ्रौ narāṅghrau
नराङ्घ्र्याम् narāṅghryām
नराङ्घ्र्योः narāṅghryoḥ
नराङ्घ्रिषु narāṅghriṣu