Singular | Dual | Plural | |
Nominativo |
नराङ्घ्रिः
narāṅghriḥ |
नराङ्घ्री
narāṅghrī |
नराङ्घ्रयः
narāṅghrayaḥ |
Vocativo |
नराङ्घ्रे
narāṅghre |
नराङ्घ्री
narāṅghrī |
नराङ्घ्रयः
narāṅghrayaḥ |
Acusativo |
नराङ्घ्रिम्
narāṅghrim |
नराङ्घ्री
narāṅghrī |
नराङ्घ्रीः
narāṅghrīḥ |
Instrumental |
नराङ्घ्र्या
narāṅghryā |
नराङ्घ्रिभ्याम्
narāṅghribhyām |
नराङ्घ्रिभिः
narāṅghribhiḥ |
Dativo |
नराङ्घ्रये
narāṅghraye नराङ्घ्र्यै narāṅghryai |
नराङ्घ्रिभ्याम्
narāṅghribhyām |
नराङ्घ्रिभ्यः
narāṅghribhyaḥ |
Ablativo |
नराङ्घ्रेः
narāṅghreḥ नराङ्घ्र्याः narāṅghryāḥ |
नराङ्घ्रिभ्याम्
narāṅghribhyām |
नराङ्घ्रिभ्यः
narāṅghribhyaḥ |
Genitivo |
नराङ्घ्रेः
narāṅghreḥ नराङ्घ्र्याः narāṅghryāḥ |
नराङ्घ्र्योः
narāṅghryoḥ |
नराङ्घ्रीणाम्
narāṅghrīṇām |
Locativo |
नराङ्घ्रौ
narāṅghrau नराङ्घ्र्याम् narāṅghryām |
नराङ्घ्र्योः
narāṅghryoḥ |
नराङ्घ्रिषु
narāṅghriṣu |