Sanskrit tools

Sanskrit declension


Declension of नराङ्घ्रि narāṅghri, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नराङ्घ्रि narāṅghri
नराङ्घ्रिणी narāṅghriṇī
नराङ्घ्रीणि narāṅghrīṇi
Vocative नराङ्घ्रे narāṅghre
नराङ्घ्रि narāṅghri
नराङ्घ्रिणी narāṅghriṇī
नराङ्घ्रीणि narāṅghrīṇi
Accusative नराङ्घ्रि narāṅghri
नराङ्घ्रिणी narāṅghriṇī
नराङ्घ्रीणि narāṅghrīṇi
Instrumental नराङ्घ्रिणा narāṅghriṇā
नराङ्घ्रिभ्याम् narāṅghribhyām
नराङ्घ्रिभिः narāṅghribhiḥ
Dative नराङ्घ्रिणे narāṅghriṇe
नराङ्घ्रिभ्याम् narāṅghribhyām
नराङ्घ्रिभ्यः narāṅghribhyaḥ
Ablative नराङ्घ्रिणः narāṅghriṇaḥ
नराङ्घ्रिभ्याम् narāṅghribhyām
नराङ्घ्रिभ्यः narāṅghribhyaḥ
Genitive नराङ्घ्रिणः narāṅghriṇaḥ
नराङ्घ्रिणोः narāṅghriṇoḥ
नराङ्घ्रीणाम् narāṅghrīṇām
Locative नराङ्घ्रिणि narāṅghriṇi
नराङ्घ्रिणोः narāṅghriṇoḥ
नराङ्घ्रिषु narāṅghriṣu