Singular | Dual | Plural | |
Nominativo |
नराङ्घ्रि
narāṅghri |
नराङ्घ्रिणी
narāṅghriṇī |
नराङ्घ्रीणि
narāṅghrīṇi |
Vocativo |
नराङ्घ्रे
narāṅghre नराङ्घ्रि narāṅghri |
नराङ्घ्रिणी
narāṅghriṇī |
नराङ्घ्रीणि
narāṅghrīṇi |
Acusativo |
नराङ्घ्रि
narāṅghri |
नराङ्घ्रिणी
narāṅghriṇī |
नराङ्घ्रीणि
narāṅghrīṇi |
Instrumental |
नराङ्घ्रिणा
narāṅghriṇā |
नराङ्घ्रिभ्याम्
narāṅghribhyām |
नराङ्घ्रिभिः
narāṅghribhiḥ |
Dativo |
नराङ्घ्रिणे
narāṅghriṇe |
नराङ्घ्रिभ्याम्
narāṅghribhyām |
नराङ्घ्रिभ्यः
narāṅghribhyaḥ |
Ablativo |
नराङ्घ्रिणः
narāṅghriṇaḥ |
नराङ्घ्रिभ्याम्
narāṅghribhyām |
नराङ्घ्रिभ्यः
narāṅghribhyaḥ |
Genitivo |
नराङ्घ्रिणः
narāṅghriṇaḥ |
नराङ्घ्रिणोः
narāṅghriṇoḥ |
नराङ्घ्रीणाम्
narāṅghrīṇām |
Locativo |
नराङ्घ्रिणि
narāṅghriṇi |
नराङ्घ्रिणोः
narāṅghriṇoḥ |
नराङ्घ्रिषु
narāṅghriṣu |