Singular | Dual | Plural | |
Nominative |
नराधमः
narādhamaḥ |
नराधमौ
narādhamau |
नराधमाः
narādhamāḥ |
Vocative |
नराधम
narādhama |
नराधमौ
narādhamau |
नराधमाः
narādhamāḥ |
Accusative |
नराधमम्
narādhamam |
नराधमौ
narādhamau |
नराधमान्
narādhamān |
Instrumental |
नराधमेन
narādhamena |
नराधमाभ्याम्
narādhamābhyām |
नराधमैः
narādhamaiḥ |
Dative |
नराधमाय
narādhamāya |
नराधमाभ्याम्
narādhamābhyām |
नराधमेभ्यः
narādhamebhyaḥ |
Ablative |
नराधमात्
narādhamāt |
नराधमाभ्याम्
narādhamābhyām |
नराधमेभ्यः
narādhamebhyaḥ |
Genitive |
नराधमस्य
narādhamasya |
नराधमयोः
narādhamayoḥ |
नराधमानाम्
narādhamānām |
Locative |
नराधमे
narādhame |
नराधमयोः
narādhamayoḥ |
नराधमेषु
narādhameṣu |