Sanskrit tools

Sanskrit declension


Declension of नराधम narādhama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नराधमः narādhamaḥ
नराधमौ narādhamau
नराधमाः narādhamāḥ
Vocative नराधम narādhama
नराधमौ narādhamau
नराधमाः narādhamāḥ
Accusative नराधमम् narādhamam
नराधमौ narādhamau
नराधमान् narādhamān
Instrumental नराधमेन narādhamena
नराधमाभ्याम् narādhamābhyām
नराधमैः narādhamaiḥ
Dative नराधमाय narādhamāya
नराधमाभ्याम् narādhamābhyām
नराधमेभ्यः narādhamebhyaḥ
Ablative नराधमात् narādhamāt
नराधमाभ्याम् narādhamābhyām
नराधमेभ्यः narādhamebhyaḥ
Genitive नराधमस्य narādhamasya
नराधमयोः narādhamayoḥ
नराधमानाम् narādhamānām
Locative नराधमे narādhame
नराधमयोः narādhamayoḥ
नराधमेषु narādhameṣu