Singular | Dual | Plural | |
Nominativo |
नराधमः
narādhamaḥ |
नराधमौ
narādhamau |
नराधमाः
narādhamāḥ |
Vocativo |
नराधम
narādhama |
नराधमौ
narādhamau |
नराधमाः
narādhamāḥ |
Acusativo |
नराधमम्
narādhamam |
नराधमौ
narādhamau |
नराधमान्
narādhamān |
Instrumental |
नराधमेन
narādhamena |
नराधमाभ्याम्
narādhamābhyām |
नराधमैः
narādhamaiḥ |
Dativo |
नराधमाय
narādhamāya |
नराधमाभ्याम्
narādhamābhyām |
नराधमेभ्यः
narādhamebhyaḥ |
Ablativo |
नराधमात्
narādhamāt |
नराधमाभ्याम्
narādhamābhyām |
नराधमेभ्यः
narādhamebhyaḥ |
Genitivo |
नराधमस्य
narādhamasya |
नराधमयोः
narādhamayoḥ |
नराधमानाम्
narādhamānām |
Locativo |
नराधमे
narādhame |
नराधमयोः
narādhamayoḥ |
नराधमेषु
narādhameṣu |